SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ४२६ पइण्णयसुत्तेसु ३७२७. हरिसियमणा सुरिंदा जिणचंदे उग्गए तहिं दहूँ। जाया समहियसोहा संसिं व दद्रूण कुमुयवणे(णा)॥१८६ ॥ ३७२८. जणणिसहिए जिणिंदे नमिऊण पयाहिणं च काऊणं । करयलकयंजलिपुडा विणयनया पज्जुवासंति ॥ १८७ ॥ ५ ३७२९. अह सोहम्मे कप्पे विसयपसत्तस्स सुरवरिंदस्स । सक्कस्स नवरि दिव्वं सहसा सीहासणं चलियं ॥१८८॥ ३७३०. अह ईसाणे कप्पे विसयपसत्तस्स सुरवरिंदस्स। ईसाणस्स वि दिव्वं सहसा सीहासणं चलियं ॥१८९॥ ३७३१. ओहिविसओवउत्ता जाते दट्टण जिणवरे तो ते। पचलियकुंडलमउला आसणरयणं पमोच्छी य ॥१९०॥ ३७३२. अह सत्तऽट्ठपयाइं अणुगच्छित्ताण जिणवरे वरदे । अंचंति वामजा| इयरं भूमीए नीहटुं ॥ १९१॥ ३७३३. पणमंति सिरेण जिणे पुणो पुणो पागसासणा पयया । उठेऊण भणंती वयणमिणं नेगमेसिसुरे ॥१९२॥ १५ ३७३४. "पंचसु एरवएसुं पंचसु भरहेसु दस जिणा जाया । काहामो अभिसेयं करेह विदियं सुरगणाणं" ॥१९३॥ ३७३५. सक्कीसाणाणत्ती तो ते घेत्तुं सुरे विसयसत्ते। वयणं भणंति भणिया सुघोसघंटाए बोहेउं ॥ १९४ ॥ ३७३६. “भो भो ! सुणंतु सव्वे सुरवसभा ! सुरवतीण वयणमिणं । एगसमएण जाया दस वि जिणा दससु खेत्तेसु ॥१९५॥ ३७३७. तो तेसिं जम्ममहो जम्म-जरा-मरणविप्पमुक्काणं । वच्चामो मणुयलोगं जिणाभिसेगस्स कज्जेणं ॥ १९६ ॥ ३७३८. तं तुब्भे वि सपरियणा आयरतरएण गहियनेवत्था । अण्णेह देवराए सविमाणगया सह वि (पि) याहिं" ॥१९७ ॥ २. १ ससि ब्व सर्वासु प्रतिषु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy