SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगाली पइन्नयं ३७१५. समिहाओ काऊणं अग्गीहोमं करेंति पययाओ । भूतीकम्मं काउं जिणाण रक्खं अह करेंति ।। १७४ ॥ ३७१६. तित्थयरकन्नमूले मणिमयपासाणवट्टए मसि । आवो (? लो) डेंति भणेंति य 'महिहरआऊ भवंतु जिणा ' ॥ १७५ ॥ ३७१७. रययाम एहि हत्थं (? च्छं ) अच्छरसा तंदुलेहिं विमलेहिं । तित्थयराणं पुरओ करेंति अट्टट्ठमंगलयं ॥ १७६॥ ३७१८. जल-थल पंचवन्निय सब्बो उयसुरद्दिकुसुमकयपूर्यं । काउं को उगभवणे चउद्दिसी घोसणं कासी ॥ १७७ ॥ ३७१९. तित्थयरमाइ-पिउणो तित्थयराण य मणेण जो पावं । चिंतेज तस्स हु सिरं फुट्टिहि निस्संसयं सयहा ॥ १७८ ॥ ३७२०. एवं उग्घोसेउं ताहे घेतुं जिणे समाहीए । ठावेंति जम्मभवणे सयणिजे हरिसियमणाओ ॥ १७९ ॥ ३७२१. परिवारेउं सव्वा तो ते सिंगार-हावकलियाओ । गायंति सवणसुहयं सत्तस्सरसी भरं गेयं ॥ १८० ॥ ३७२२. तत्तो जिणजणणीओ महुरं गेयं दिसाकुमारीओ । सुणमाणाओ सहसा निद्दाए वसं गया ताओ ॥ १८१ ॥ ३७२३. ताहे भवणाहिवई वीसं, सोलस य वणयराहिवई । चंदाचा सगहा सरिक्ख - तारागणसमग्गा ॥ १८२ ॥ ३७२४. कप्पाहिवती वि तओ ओहिन्नाणेण जाणिऊण जिणे । जा (? ता ) हे जाया समहियमियंकसोमाऽऽणणच्छाया ॥ १८३ ॥ ३७२५. तो हरिसगग्गरगिरा सरहसमब्भुट्ठिया सपरिवारा । महियलनिमियवरंगा संधुणिउं आयरतरेण ॥ १८४ ॥ ३७२६. सव्विडीए सपरिसा पहरिसकक्कसभूया (2) सपत्तीया । वणे(णा) वणे(णा) आगया तुरियं ॥ १८५ ॥ जिणचंदे दहुमणा Jain Education International For Private & Personal Use Only ४२५ १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy