SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ४२४ पइण्णयसुत्तेसु ३७०४. रुयगस्स मज्झदेसे दिसासु चत्तारि दिसिकुमारीओ। रुयगा १ रुयगजसा २ वि य सुरूय ३ रुयगावइसनामा ३ ॥१६३॥ ३७०५. एयाओ जणणीणं चउद्दिसिं चउरमहरभणियाओ। दीवियहत्थगयाओ चिट्ठति पगायमाणीओ ॥१६४॥ ५ ३७०६. रुयगस्स मज्झदेसे वसंति विदिसासु दिव्वदेवीओ। विजया १ य वेजयंती २ जयंति ३ अपराजिया ४ चेव ॥१६५॥ ३७०७. नालं छेतूणेया मुणालसरिसं जिणिंदचंदाणं । रयणसमुग्गे काउं पसत्यभूमीसु निहणंति ॥ १६६॥ ३७०८. हरियालियाए पढमं बंधित्ता जिणवराण सव्वेसिं । कुव्वंति कदलिघरए दाहिण-पुप्पुत्तरदिसासु ॥ १६७॥ ३७०९. तेसि बहुमज्झदेसे चाउस्साले ततो विउव्वेति । मझे तेसिं तिन्नि य रयंति सिंहासणवराई ॥१६८॥ ३७१०. ताहे जिणजणणीओ जिणसहिया दाहिणे चउस्साले । सीहासणे ठवित्ता सयपाग-सहस्सपागेहिं ॥१६९॥ १५ ३७११. अब्भंगेऊण तओ सणियं गंधोदएण सुरभीणं । उव्वट्टेऊण तओ पुरस्थिमं नेति चउसालं ॥१७॥ ३७१२. तत्थ ठवेउं सीहसाणेसु मणि-कणग-रयणकलसेहिं । पउमुप्पलप्पिहाणेहिं सुरभिखीरोयभरिएहिं ॥१७१ ॥ ३७१३. न्हावेऊणं विहिणा जणणीओ दस वि मंडिया विहिणा। २० . लहुएहिं जिणवरिंद(दे) दिव्वाभरणेहिं मंडंति ॥ १७२॥ ३७१४. अह उत्तरिल्लभवणं नेउं सीहासणे निवेसित्ता । हरिचंदणकट्ठाई आणेउं नंदणवणाओ ॥१७३॥ .." रूया रूयंसा सुरूवा रूयावती” इति स्थानाङ्गसूत्रे। “रूपा रूपाशिका चापि सुरूपा रूपकावती" इति त्रिषष्टिशलाकापुरुषचरिते ॥ २. एतद्देवीचतुष्कस्योल्लेखोऽत्र स्थाने नास्ति 'चउप्पनमहापुरिसचरियं' ग्रन्थे त्रिषष्टिशलाकापुरुषचरिते च, दृश्यतां चात्र १६२ गाथायां निर्दिष्टा टिप्पणी॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy