SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ ४२३ ५ २०. तित्थोगालीपइन्नयं ३६९५. एयाओ रुयगनगे पुव्वे कूडे वसंति अमरीओ। आदंसगहत्थाओ जणणीणं ठंति पुव्वेणं ॥१५४ ॥ ३६९६. रुयगे दाहिणकूडे अट्ठ समाहार १ सुप्पइण्णा २ य । तत्तो य सुप्पबुद्धा ३ जसोधरा ४ चेव लच्छिमई ५॥१५५॥ ३६९७. सेसवति ६ चित्तगुत्ता ७ जसो (वसुं) धरा ८ चेव गहियभिंगारा । देवीण दाहिणेणं चिटुंति पगायमाणीओ ॥१५६ ॥ ३६९८. देवीओ चेव इला १ सुरा २ य पुहवी ३ य एगनासा ४ य। पउमावई ५ य नवमी ६ भद्दा ७ सीयो य अट्ठमिया ८॥१५७॥ ३६९९. रुयगावरकूडनिवासिणीओ पञ्चत्थिमेण जणणीणं । गायंतीओ चिट्ठति तालिवेटे गहेऊणं ॥१५८॥ ३७००. ततो अलंबुसा १ मिसकेती (सी) २ तह पुंडरि(री)गिणी ३ चेव । वारुणि ४ आसा ५ सव्वा ६ सिरी ७ हिरी ८ चेव उत्तरओ ॥१५९॥ ३७०१. चामरहत्थगयाओ एयाओ चउरमहुरभणियाओ। गायंतीओ महुरं चिटुंती दससु वासेसु ॥ १६०॥ ३७०२. रुयगे विदिसाकूडेसु होति चत्तारि दिसिकुमारीओ। चित्ता १ य चित्तकणगा २ सतेर ३ सोयामणिसनामा ४ ॥१६१॥ ३७०३. चउसु दिसासु ठियाओ एयाओ जिणवराण जणणीणं । महुरं गायंतीओ विजुज्जोयं करेसि ण्हं ॥१६२॥ १. सुप्पसुद्धा ला० विना ॥ २. 'सीया' स्थाने 'अशोका' इति त्रिषष्टिशलाकापुरुषचरिते ॥ ३. “अलंबुसा मितकेसी पोंडरी गीतवारूणी। आसा य सव्वगा चेव सिरी हिरी चेव उत्तरओ॥ " इति स्थानाङ्गसूत्रे (आगमोदय० प्रकाशने ४३७ तमं पत्रम् )। “अलंबुसा मिश्रकेशी पुण्डरीका च वारुणी। हासा सर्वप्रभा चैव श्रीहीरित्यभिधानतः॥” इति त्रिषष्टिशलाकापुरुषचरिते ॥ ४. करिसिं हू॥ हं. की। "तओ विदिसिहयगवत्थव्वाओ चत्तारि विजुकुमारीसामिणीओ समागच्छंति । ताओ वि दीवगहत्थाओ तहेव चिट्ठति। तओ विदिसिरुयगवत्थव्वाओ चत्तारि दिसाकुमारिप्पहाणाओ समागंतूण भगवओ तित्थयरस्स चउरंगुलवजं नाभिं कप्पंति, रयण-वइरगन्मे य वियरए णिहणंति।" इति 'चउप्पन्नमहापुरिसचरियं' ग्रन्थे, त्रिपुष्टिशलाकापुरुषचरितेऽप्येत. दनुसारि वक्तव्यमस्ति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy