SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ १९. जोइसकरंडगं पइण्णयं ३३८४. सुद्धस्स चउत्थीयं पवत्तते पंचमी उ आउट्टी ५ । एता आउट्टीओ' सव्वाओ सावणे मासे ॥ २४८ ॥ ३३८५. पढमा होइ अभियिणा १ संठाणांहि २ त तहा विसाहाहिं ३ । रेवैतिमाहु चउत्थी ४ पुव्वाहि य फग्गुणीहिं तथा ५ ॥ २४९ ॥ ३३८६. बहुलस्स सत्तमीयं पढमा १ सुद्धस्स तो चउत्थीयं २ | बहुलस्स य पाडिवते ३ बहुलस्स य तेरसीदिवसे ४ ॥ २५० ॥ ३३८७. सुद्धस्स य दसमीए पवत्तए पंचमी उ आउट्टी ५ । एया आउट्टीओ सव्वाओ माघमासम्मि ।। २५१ ॥ ३३८८. हत्थेण होति पढमा १ सयभिसयहि य २ ततो य पुस्सेणं ३ । मूण ४ कत्तियाहि ५ य आउट्टीओ उ हेमंते ।। २५२ ॥ ३३८९. आउँट्टीहि तु एगूणियाहि गुणितं सतं तु तेसीतं । जेण गुणं तं तिगुणं रूवधिगं पक्खिवे तत्थ ॥ २५३ ॥ ३३९०. पण्णरसभाजितम्मि तु जं लद्धं ततिसु होति पव्वेसु । जे अंसा ते दिवसा, आउट्टी यत्थ बोद्धव्वा ।। २५४ ॥ ३३९१. पंच सया पडिपुण्णा तिसत्तरा णियमसो मुहुत्ताणं । छत्तीसती य भागा छ चैव य चुण्णिता भागा ॥ २५५ ॥ ३३९२. आंउट्टिकाहि एकूणिकाहि गुणितो हवेज्ज धुवरासी । एतं मुहुत्त गणितं, एत्तो वच्छामि सोधणयं ॥ २५६ ॥ ३३९३. अभियिस्स णव मुहुत्ता बिसट्टिभागा य होति चउवीसं । छट्ठीय समत्ता भागा सत्तट्ठिछेदकता || २५७ ॥ १. "भो सुद्धा पु० वि० ॥ २. संघाणा जेटि० खंटि० ॥ ३. रेवतिए उ चउ' पु० वि० मु० म० ॥ ४. मीए पढमा अद्धस्स जेटि० खंटि० ॥ ५. अस्स य जेटि० खंटि० ॥ ६. याहि ततिया य पु° जे० खं० म० ॥ ७ आउंटीधि तु जे० खं० ॥ ८. तीसाए विभत्तम्मि तु जं लद्धं ततिसु होति मासेसु । जे जे० खं० । ९. आउट्टी एत्थ खं० । आउंटियम्मि बो° जे० खं० । आउट्टी तत्थ मु० म० सू० ॥ १०. आउट्टीहिं तु एगूणियाहिं गुणियं हवेज कायन्वं । एत्तो (ए) मुहुत्तगणितं वोच्छं नक्खत्तसोधणगं ॥ इतिरूपा गाथा जे० खं० ॥ ११. छावट्ठि च समग्गा भागा जे० खं० मु० म० सू० ॥ Jain Education International For Private & Personal Use Only ३९१ १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy