SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ३९० ५ १० १५ २० परण्णयसुत्ते ३३७४. तेसीतसतविभत्तम्मि तम्मि लैम्मि रुवमादेज्जा । जति लद्धं होति समं णातव्वं उत्तरं अयणं ॥ २३८ ॥ ३३७५. अध हवति भागलद्धं विसमं जाणाहि दक्खिणं अयणं । जे अंसा ते दिवसा होंति पवत्तस्स अयणस्स ॥ २३९॥ ३३७६. तेरस य मंडलाई चतुचत्ता सत्तसट्टिभागा य । अयण चरइ सोमो णक्खत्ते अद्धमासेणं ॥ २४० ॥ ३३७७. चंदस्स अयणकरणे पव्वं पण्णरससंगुणं णियमा । तिधिसंखित्तं संतं बावट्ठीभागपरिहीणं ॥ २४९ ॥ ३३७८. णक्खत्तअद्धमासे भजितम्मि लद्धम्मि रुवमादेज्जा । जदि लद्धं हवति समं णातव्वं दक्खिणं अयणं ॥ २४२ ॥ ३३७९. अध हवति भागलद्धं विसमं जाणाहि उत्तरं अयणं । सेसाणं अंसाणं ससिस्स इणमो भवे करणं ॥ २४३ ॥ ३३८०. सत्तट्ठीय विभत्ते जं लद्धं तैंति हवंति दिवसा उ । अंसा य दिवसभागाँ होंति पवत्तस्स अयणस्स ॥ २४४ ॥ [गा. २४५- ६९. तेरसमं आउट्टिपाहुडं] ३३८१. ऐतो उट्टीओ वोच्छं जहयक्कमेण सूरस्स । चंदस्स य लहुकरणं जर्हदिङ्कं सव्वदंसीहिं ॥ २४५ ॥ ३३८२. सूरस्स उ अयणसमा आउट्टीओ जुगम्मि दस होंति । चंदस्स वि आउट्टि स्तं च चोत्तीसतिं चैव ॥ २४६ ॥ ३३८३. पढमा बहुलपडिवते १ बितिया बहुलस्स ते सीदिवसे २ । सुंद्धस्स य दसमीए ३ बहुलस्स य सैंत्तमीयं तु ४ ॥ २४७॥ १. लद्धं तु रुव' पु० वि० मु० म० ॥ २. हवति जे० खं० ॥ ३. पवण्णस्स जे० खं० ॥ ४. चंदायणस्स करणे पु० वि० मु० म० ॥ ५. मासेण भइए लं तु रूत्र' पु० वि० मु० म० ॥ ६. तं हवंति दिवसा उ । पु० । ततिसु होति दिवसेसु । जे० खं० ॥ ७. 'गा पवत्तमाणस्स अयणस्स पु० वि० मु० म० ॥ ८. पवण्णस्स जे० खं० ॥ ९. इयं गाथा जेटि० खंटि० आदर्शयोर्न दृश्यते ॥ १०. आउंटीभो वोच्छामि जहकमेण मे सुणह । चंदस्स वि लहु जे० खं० ॥ ११. ह दिट्टं पुण्वसूरीहिं पु० वि० मु० । मूलस्थः पाठस्तु जे० खं० म० प्रतिषु ॥ १२. तेरसे दि' जे० खं० ॥ १३. भद्धस्स जेटि० खंटि० ॥ १४. सत्तमे पक्खे जे० सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy