SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ पहणयसुत्ते ३३९४. उंगुण पोडवता, तिसु चेव णवुत्तरेसु रोहिणिओ । तिसु णैवणवतेसु पुणव्वसू उ तह उत्तराफैग्गू ॥ २५८ ॥ ३३९५. पंचेर्वे उगुणपण्णा सताइं उगुणुत्तराई छ चैव । सोज्झणि विसाहाणं मूले सत्तेव चोत्ताला ॥ २५९ ॥ ५ ३३९६. अट्ठर्सयमगुणवीसा सोधणगं उत्तराअसाढाणं । चतुवीसं खलु भागा छावट्ठि चुण्णियांओ य ॥ २६०॥ ३३९७. ऐताई सोधइत्ता जं सेसं तं हवेज्ज णक्खत्तं । चंदेण समायुक्तं आउट्टीओ य बोद्धव्वा ॥ २६१ ॥ ३३९८. अभितैराहि णितो आदिच्चो पुस्सजोगमुवगम्म | सव्वा आउट्टीओ करेति सो सावणे मासे ॥ २६२ ॥ ३३९९. बाहिरँतो पविसंतो आदिच्चो अभियजोर्गेमुवगम्म | सँव्वा आउट्टीओ करेति सो माघमासम्मि || २६३॥ ३९२ १० ३४०० अट्ठारस य मुहुत्ते चत्तारि य केवले अहोरते । पुस्सर्विसंयं अतिगतो बहिता अभिणिक्खमति सूरो ॥ २६४ ॥ १५ ३४०१. "वीसं च अहोरत्ते जोइत्ता उत्तराअसाढाओ । तिण्णि मुहुत्ते पविसति ताघे अन्यंतरे सूरो ॥ २६५ ॥ १. उक्कट्ठे पोटू जे० खं० ॥ २. णिया पु० वि० मु० म० सू० ॥ ३. नघणउतेसु भवे पुणब्वसू फग्गुणीओ य । जे० खं० । नवनउईसु भवे पुणव्वसू उत्तराफग्गू पु० वि० मु० सू० ॥ ४. फग्गुणिओ जेटि० खंटि० ॥ ५. व ऊणपण्णा सयाणि एकुत्तराणि छ जे० खं० । 'व अउणपन्ना सयाई भउणुत्तराई छ पु० मु० ॥ ६. सेखाणि जेटि० खंटि० ॥ ७. विसाखायं मू जे० खं० ॥ ८ सय एक्कवीसा जे० खं० । असाधुरयं पाठः ॥ ९. उत्तराविलाहाणं जे० खं० । अशुद्धोऽयं पाठः ॥ १०. या भागा ॥ मु० सू० । मूलसूत्रादर्शेषु षृत्ति-टिप्पणकप्रतिषु च नायं पाठ उपलभ्यते ॥ ११. एयाणि सो० जे० खं० । एयाए सो पु० ॥ १२. आउंटी एत्थ णायन्चा जे० खं० । भाउट्टीए उ बोद्धव्वं पु० मु० सू० ॥ १३. 'तरं अभिगतो आ° जे० खं० ॥ १४. तो निक्खतो आ° जे० खं० ॥ १५. अभितिजो जे० खं० । अहिइजो' पु० मु० ॥ १६. 'गमागम्म जे० खं० ॥ १७. सव्वाओ कु° जेटि० खंटि० ॥ १८ सयं उगवतो जे० खं० ॥ १९. इयं गाथा जेटि० खंटि० पु० नास्ति ॥ २०. एतद्द्वाथानन्तरं जे० खं० आदर्शयोरेषा एका अधिका गाथा वर्त्तते - एते आदिश्चकया नक्खत्ता जेसु होति आउट्टी । वोच्छामि चंद्रसहिते सत्रे भउंटिनक्खत्ते ॥ इति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy