SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ पण्णत्ते ३२२३. ऐयं धणुप्पमाणं णायव्वं जोयणस्स य पमाणं । कालस्स य परिमाणं एत्तो उड्डुं पवक्खामि ॥ ८७॥ ३२२४. जं जोयणवित्थिण्णं तं तिगुणं परिरएण सविसेसं । तं जोयणमुच्चिङ्कं पलं पलिओवमं णाम ॥ ८८ ॥ ५ ३२२५. एक्काहिगँ- बेहिग- तेहिर्गेण उक्कोस सत्तरत्ताणं । सम्म णिचितं भरियं वालग्गकोडीणं ॥ ८९ ॥ ३२२६. ओगाहणा तु तेसिं अंगुलभागे हवे असंखेज्जे । एतं लोमपमाणं, एत्तो वोच्छामि अवहारं ॥ ९० ॥ ३२२७. वाससते वाससते एक्केके अवहडम्मि जो कालो । सो कालो णौयव्वो उवमा एक्कस्स पल्लस्स ॥ ९१ ॥ ३२२८. एतेसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिता । तं सागरोवँमस्स उ एक्कस्स भवे परीमाणं ॥ ९२॥ ३२२९. दस सागरोवमाणं पुण्णाओ होंति कोडकोडीओ । ओसप्पिणीपमाणं, तं चेवुस्सप्पिणीए वि ॥ ९३ ॥ १५ ३२३०. र्छ चेवं कालसमया गणिता ओसप्पिणीय भरधम्म । "तेसिं णामविभत्तिं परिमाणविधिं च वोच्छामि ॥ ९४ ॥ ३२३१. सुसमसुसमा १ य सुसमा २ हैंवति तहा सुसमदुस्समा ३ चेव । दुस्सम सुसमा ४ य हवे दुस्सम५ अतिदुस्समा ६ चैव ॥ ९५ ॥ ३२३२. सुसमसुसमाय कालो चत्तारि हवंति कोडकोडीओ १ । सुसमाए तिण्णि वे२ दुवे सुसमदुस्समाए वि ३ ॥ ९६॥ ३७२ १० १. इयं गाथा जेटि० खंटि० नास्ति ॥ २. 'मुव्विद्धं जाणे पलि° जे० खं० पु० मु० म० ॥ ३. 'ग- बेताहिंग' जेटि० खंटि० ॥ ४. तेहिकाण उक्करस सत्त' जे० खं० ॥ ५. अवहियम्मि पु० मु० वि० ॥ ६. बोद्धव्वो जे० खं० ॥ ७. वमस्सा ए° जे० खं० ॥ ८. अस्या गाथायाः प्राग् इयमेकाऽधिका गाथा जे० खं० आदर्शयोर्दृश्यते - ओसप्पिणी य उस्सप्पिणी य दोणि वि अणाइहिणाओ । ण वि होति अण्णलोको (? कालो) ण वि होहिति सव्वसंखेवो ॥ इति ॥ ९. व कालसमया भणिया ओ पु० मु० म० ॥ १०. तासिं पु० मु० म० ॥ ११. हवती वह सु० जे० खं० पु० मु० ॥ १२. दूसमसुसमा य तथा दूसम अइदूसमा जे० खं० पु० मु० ॥ १३. भवे सुसमदुसमाए दो होंति ॥ जे० खं० पु० मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy