SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ १९. जोइसकरंडगं पण्णयं ३२१५. हवति महाअडडंगं तत्तो य भवे महाअडडमेव । ऊहंगं पिय ऊहं हवति महलं च ऊहंगं ॥ ७९ ॥ ३२१६. तत्तो य महाऊहं हवति हु सीसप्पहेलियाअंगं । तत्तो परतो सीसगपहेलिया हैवति णांतव्वा ॥ ८० ॥ ३२१७. हत्था बाहु सकण्णा य होंति कालम्भि कायव्वा । > ऍत्थं च सयसहस्सा चुलसीतिं चैव होति गुणकारो । एक्वेक्कम्मि तु ठाँणे अह संखा होति कालमि ॥ ८१ ॥ E ३२१८. एसो पण्णवणिज्जो कालो संखेज्जओ मुणेतव्वो । वोच्छामि असंखेज्जं कालं उवमाविसेसेणं ॥ ८२ ॥ ३२१९. सँत्थेण सुतिक्खेण वि छेत्तुं भेतुं व जं किर न सकं । तं परमाणु सिद्ध भांति आदी पमाणाणं ॥ ८३ ॥ ३२२०. परमाणूं तसरेणुं रधरेणुं अग्गयं चैं केसस्स | लिक्खा जूया य जवो अट्ठगुणविवड्डिया कमसो ॥ ८४ ॥ ३२२१. जवमज्झा अट्ठ हवंति अंगुलं, छ च अंगुला पादो । पादाय दो वितत्थी, दो य वितत्थी हवती हत्थो ॥ ८५ ॥ ३२२२. " डंडं जुगं धणुं णालिगं च अक्ख मुसलं च चउत्थं । अव धणुसहस्सा जोयणमेतेण माणेण ॥ ८६ ॥ १४• १. होइ पु० मु० वि० ॥ २. कायव्वा जे० खं० ॥ ३. > एतचिह्नद्वयान्तर्वर्ती पाठः पु० मु० बि० म० नास्ति । जेटि० खंटि० जे० खं० प्रतिषु पुनर्विद्यत एव । हत्था पाहुडंगसण्णा य होति कालम्मि णातन्वं । खंटि० । हत्था पाहत्था पाहुडंगसण्णा य होति कालम्मि णातन्वं । जेटि० ॥ ४. एत्थं सहसहस्त्राणि चु० जे० खं० पु० बि० मु० ॥ ५. थाणे तह जे० खं० ॥ ६. एतद्गाथानन्तरमियमेकाऽधिका गाथा जे० सं० आदर्शयो दृश्यते - कालरस परीमाणं वित्थरओ बहुवि पि नायव्वं । तणुणा ( १ धणुणो ) य जोयणस्स उ एत्तो आदीघरं वोच्छं ॥ इति ॥ इयं हि गाथा ८७ गाथया सह किञ्चित्समानार्थी दृश्यते ॥ ७ पु० प्रत्तौ इयं गाथा अनन्तरगाथानन्तरं वर्त्तते ॥ ८. 'द्धा वयंति भाई जे० खं० पु० मु० वि०, नवरं पुं० प्रतौ 'आई' स्थाने 'आयं ' अस्ति ॥ ९. माणू रहरेणू तसरेणू अ° जे० खं० वि० ॥ १०. च वालस्स जे० खं० पु० वि० मु० ॥ ११. अंगुलं जेटि० खंटि० ॥ १२-१३. विहत्थी जे० खं० पु० वि० मु० ॥ १४. दंड धणुं जुगं णा जे० खं० पु० वि० मु० म० ॥ १५. हत्था जे० खं० पु० मु० म० ॥ Jain Education International For Private & Personal Use Only ३७१ १० १५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy