SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ १९. जोइसकरंडगं पइण्णयं ३२३३. एक्का य कोडकोडी बातालीसं भवे सहस्साई । वासेहिं जेहिं ऊणा दुस्समसुसमाय सो कालो ४ ॥ ९७ ॥ ३२३४. अध र्दुस्समाए कालो वाससहस्साइं एक्कवीसं तु५ । ताँवंतो चेव भवे कालो अतिदुस्समाए वि६ ॥ ९८ ॥ ३२३५. एते चैव विभाग उस्सप्पिणीए वि होंति छ च्चेव । पडिलोमा परिवाडी णवरि विभोगेण णातव्वा ॥ ९९ ॥ ३२३६. ऐँसो तु असंखेज्जो - कालो - एतस्स विधाणगा असंखेज्ञा । एत्तो होति अणंतो कालो कालंतरगुणेण ॥ १०० ॥ ३२३७. ऐते कालविभागा पडिवज्जंते जुगम्मि खलु सव्वे । पत्तेयं पत्तेयं जुगस्सं अंते समप्र्पति ॥ १०१ ॥ ३२३८. एते कालविभागा णातव्वा होंति कीलकुसलेणं । एत्तो तु अधिगमासंगणिष्फत्ती मे णिसांमेह ॥ १०२ ॥ [गा. १०३ ५. तइयं अधिगमासगणिप्फत्तिपाहुडं] ३२३९. चंदस्स जो विसेसो आदिच्चस्स य हवेज्ज मासस्स । "तीसाय गुणो सो पुण होति अधिगमासगो एक्को ॥ १०३ ॥ ३२४०. सट्ठीए अतीताए हैंवति अधिगमासगो त्ति जुगमज्झे । बावीसे पव्वसते वतिय बितिओ जुगंतम्मि ॥ १०४ ॥ १. दूसम जे० खं० पु० मु० ॥ २. दूसमाए जे० खं० ॥ ३ तावतिलो चेव भवे कालो अइदूसमाए वि जे० खं पु० वि० मु० । ४. गा हवंति उस्सप्पिणीय नायव्वा जे० खं० पु० वि० मु० म० ॥ ५. विभागेसु णा जे० खं० पु० वि० मु० म० ॥ ६. एस असंखो कालो जे० खं० ॥ ७. गुणेहिं जे० खं० ॥ ८. इयं गाथा जेटि० खंटि० नास्ति ॥ ९. स वस्साणि समप्पेंति जे० खं० ॥ १०. कालपक्खम्मि जे० खं० ॥ ११. सकणिप्फत्तिं मे णि पु० मु० । सकणिफण्णो तं जि० जे० खं० ॥ १२. जिसामेहि जे० खं० म० ॥ १३. तीसईगुणिओ संतो हवई अहिमासगो एक्को पु० वि० मु० सू० । तीसतिगुणितो संतो हवति अधिकमासको एसो ॥ जे० खं० म० ॥ १४. हवति हु अधिमासगो जुगदम्मि । जे० खं० पु० मु० म० वि०सू० ॥ १५. हवई बि' पु० वि० मु० ॥ Jain Education International For Private & Personal Use Only ३७३ १० १५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy