SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ३६२ पइण्णयसुत्तेसु [गा. ८-११. तेवीसइपाहुडाई] ३१४४. कालपमाणं १ माणं २ णिप्फत्ती अधिकमासगस्स वि य ३। वोच्छामि ओमरतं ४ पव्वं-तिहिणो समत्तिं च ५-६ ॥८॥ ३१४५. णक्खत्तपरीमाणं ७ परिमाणं वा वि चंद-सूराणं ८। णक्खत्त-चंद-सूराण गतिं ९ णक्खत्तजोगं च १०॥९॥ ३१४६. मंडलविभाग ११ मयणं १२ आउंटी १३ मंडले मुहुत्तगती १४ । उडु १५ विसुव १६ वतीवाते १७ तावं १८ वड्रिं च दिवसाणं १९ ॥१०॥ ३१४७. अवमासि २० पुण्णमासी २१ पणट्ठपव्वं च २२ पोरिसिं वा वि २३ । ववहारणयमएणं तं पुण सुण मे अणण्णमणो ॥११॥ ति । [गा. १२-२१. पढमं कालपमाणपाहुडं] ३१४८. लोगाणुभावणियतं जोतिसचक्कं भणंति अरहंता । सव्वे कालविसेसा जस्स गतिविसेसणिप्फण्णा ॥ १२ ॥ ३१४९. संखेवेण तु कालो अणागताऽतीत वट्टमाणो य । संखेजमसंखेजो अणंतकालो ये णिट्ठिो ॥१३॥ ३१५०, कालो परमणिरुद्धो अविभज्जो तं तु जाण समयं तु। समया य असंखेन्जी हवति य उस्सास निस्सासो ॥१४॥ १. माउट्टी मु० वि०॥ २. °मास-पुण्ण पु० मु० म० हं० वि०॥ ३. अत्र श्रीमलयगिरिसूरिपादैः स्ववृत्तौ “पव्वं-तिहिणो समत्तिं च (गा. ८)" इत्येकप्राभृततया व्याख्यानेन "अवमास-पुण्णमासी(गा. ११)" इति चैकप्राभूततया व्याख्यानेन अत्र एकविंशतिप्रामृतविभागो विहितोऽस्ति, टिप्पनककृदाचार्येण पुनरत्र “एवमेते तेवीसं पाहुडे वण्णयिस्सामो जधम" इति निर्देशेन स्पष्टतया त्रयोविंशतिप्राभृतविभागो निर्दिष्टोऽस्ति ।। ४. °मणूणं जेटि• खंटि०॥ ५. 'भावजणियं जो पु० मु० म० हं० वि०॥ ६. मरिहंता पु० मु० वि०॥ ७. एष द्वादशसङ्खयो गाथाङ्कः टिप्पनकादर्शयोः वर्तत एव।। ८. तखेणणणुलोगो(?) अतिच्छितो वट्टमाणगो वेव। संखे जे० ख० । नायं पाठभेदः साधुः॥ ९. उ णि पु० मु० वि०। य बोधवो खं०। य बोन्बो जे०॥ १०. अविभजितं तु जिणसमयं तु जेटि० खंटि.। नायं पाठः साधुः॥ ११.जा हवंति उस्सासणिस्सासा.जे० ख०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy