SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ थेरभदंतसिरिपालित्तायरियसंकलियं जोइसकरंडगं पइण्णयं ॥णमो अरहंताणं ॥ [गा. १-७. मंगलं उवुग्घाओ य] ३१३७. कांतूण नमोकारं जिणवरवसहस्स वद्धमाणस्स । जोतिसकरंडगमिणं लीलावट्टी व लोगस्स ॥१॥ ३१३८. कालण्णाणाभिगमं सुणह समासेण पागडमहत्थं । णक्खत्त-चंद-सूरा जुगम्मि जोगं जध उवेंति ॥२॥ ३१३९. किं(१क)चि वायग वालब्भं सुतसागरपारगं दढचरित्तं। अप्पस्सुतो सुविहियं वंदिय सिरसा भणति सिस्सो ॥३॥३१४०. ' संज्झाय-झाण-जोगस्स धीरें! जदि वो ण कोयि उवरोधो । इच्छामि ताव सोतुं कालण्णाणं समासेणं ॥ ४॥' ३१४१. अह भणति एवभणितो उवमा-विण्णाण-णाणसंपण्णो । सो समणगंधहत्थी पडिहत्थी अण्णवादीणं ॥५॥ ३१४२. दिवसिय-रातिय-पक्खिय-चउमासिय तह य वासियाणं च । णिअयपडिक्कमणाणं संज्झायस्सावि य तदत्थे ॥६॥३१४३. सुण ताव, सूरपण्णत्तिवण्णणं वित्थरेण जं णिउणं । थोरुच्चएण एत्तो वोच्छं उल्लोगमेत्तागं ॥७॥ १. इत आरभ्य गाथाषट्कं मलयगिरिवृत्तौ पु० आदर्श च नास्ति। जे०-खं० सूत्रादर्शयोः पुनरादित आरभ्य एकादश गाथा न सन्ति, किन्तु णमो अरहंताणं इत्युल्लिख्य णते(1) भावणियतं जोतिसचकं० इति द्वादशगाथातः प्रारब्धमिदं प्रकीर्णकं वर्तते, अतो ज्ञायते प्राचीनकालादेवैतप्रकीर्णकप्रारम्भभागो विनष्टोऽस्ति। विश्च जेटी०-खंटी० आदर्शयोरेष प्रारम्भभागः सुरक्षितो वर्तते॥२. अप्पसुतो जेटि० खंटि० ॥ ३. सन्जियझाण जेटि० खंटि० ॥ ४. वीर!जेटि० खंटि०॥ ५. को पि उव जेटि०॥ ६. दिवस-रातिय° जेटि०॥ ७. चाउम्मासिय जेटि० खंटि०॥ ६. सझियस्सा जेटि• खंदि०॥ ९, स्थूलोचयेनेत्यर्थः। थोगुच्चएण पु० मु०म० इं. वि०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy