SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ १९. जोइसकरंडगं पइण्णयं ३१५१. उस्सासो निस्सासो य दो वि पांणो त्ति भण्णए एक्को । पाणा य सत्त थोवो, थोवा वि य सत्त लवमहु ॥ १५ ॥ ३१५२. अट्ठत्तीसं तु लवा अद्धलवो ३८३ चेव णाँलिगा हवइ । तीसे पुण संधाणं छिड्डुं उदगं च वोच्छामि ॥ १६ ॥ ३१५३. दॉलिमपुप्फागारा लोहमैया णालिया तु काँयव्वा । तीसे तलम्मि छिड्डुं छिड्डपमाणं च मे सुधा ॥ १७ ॥ ३१५४. कंण्णउतिमूलवालेहिं तिवस्संजाताय गोकुमारीय | उज्जुगत पंडितेहि तु कातव्वं गलियाछिडुं ॥ १८ ॥ ३१५५. अँहवा दुवस्सजायाय गयकुमारीय पुंछवालेहिं । बिहिं बिहिं गुणेहिं तेहिं तु कातव्वं गोलिया छिडुं ॥ १९ ॥ ३१५६. अधवा सुवण्णमासेहि चतुहि चतुरंगुला कया सूयी । णालियतलम्मितीय तु कातव्वं णौलियाछिडुं ॥ २० ॥ ३१५७. एवं छिड्डपमाणं, धरिमं मेज्जं च मे णिसमहि । एत्तो उदगपमाणं वोच्छं, उदगं च जं भणियं ॥ २१ ॥ [गा. २२ - १०२. बिइयं माणपाहुडं] ३१५८. चत्तारि मधुरंगतणप्फलाणि सो सेडसासवो एक्को । सोलस य सांसवीं पुण हवंति मासप्फलं एक्कं ॥ २२ ॥ १. पाणु ति भण्णती एक्को । पाणा य सत्तसन्त्तरि थोवो, थोवा य सत्त लवो जे० खं० । नायं पाठः साधुः ॥ २. माहू पु० ॥ ३. नालिया होइ पु० मु० ॥ ४. तीसे पुण संठाणं पु० मु० । तिस्से पुण संखाणं जे० खं० । मूलगतः संधाणं पाठः संस्थानार्थे ज्ञेयः शुद्धच पाठः ॥ ५. दाडिमफुल्लागारा जे० खं० ।। ६. मयी नालि° जे० खं० पु० मु० ॥ ७. नायव्वा पु० वि० ॥ ८. सुणध जेटि० । सुणह जे० खं० पु० मु० म० वि० ॥ ९. तिण्णउति खं० । तण्णउति जे० विकृतावेतौ पाठभेदौ अशुद्धौ च ॥ १०. 'स्वजेभयणा कुमारीय जेटि० खंटि० | सजाताए रायकणेकसु (? गयकणेरूए) जे० खं० ॥ ११. उज्जुकयपिंडितेहि तु का पु० मु० म० । उज्जुकया संवलिया का जे० खं० ॥ १२. नाडिया' पु० मु० ॥ १३. अधवा दुवस्सजाताए गयकणेरूए पुंछसंभूया । दो वाला ओभग्गा कायव्वं नालियाछिद्दं ॥ १९ ॥ अहवा सुवण्णमासा चत्तारि सुकुजाता (सुकुट्टिता) घणा सूभो (? सूई) । चउरंगुलप्पमाणा कायन्वं नालियाछिद्दं ॥ २० ॥ जे० खं० ॥ १४. दुवासना पु० ॥ १५. नाडिया' पु० वि० मु० ॥ Jain Education International For Private & Personal Use Only ३६३ ५ १० १५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy