SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ૪૬ ५ २९८५. सूणारंभपवत्तं गच्छं वेसुज्जलं नं सेविज्जा । जं चारितगुणेहिं तु उज्जलं तं तु सेविज्जा ॥ १०२ ॥ २९८६. जत्थ य मुणिणो कय- विक्कयाइं कुव्वंति संजमुब्भट्ठा । तं गच्छं गुणसायर ! विसं व दूरं परिहरिज्जा ॥ १०३ ॥ २९८७. आरंभेसु पत्ता सिद्धंतपरम्मुहा विसयगिद्धा । मोतुं मुणिणो गोयम ! वसेज मज्झे सुविहियाणं ॥ १०४ ॥ २९८८. तम्हा सम्मं निहालेउं गच्छं सम्मग्गपट्ठियं । वसेना पक्ख मासं वा जावज्जीवं तु गोयमा ! ॥ १०५ ॥ २९८९. खुड्डो वुड्डो तहा सेहो जत्थ रक्खे उवस्सयं । तरुणो वा जत्थ एगागी, का मेरा तत्थ भासिमो १ ॥ १०६ ॥ १० पइण्णयसुते सु २९८३. सील-तव-दाण-भावणचउविहधम्मंतरायभयभीए । जत्थ बहू गीयत्थे, गोयम ! गच्छं तयं भणियं ॥ १०० ॥ २९८४. जत्थ य गोयम ! पंचण्ह कह वि सूणाण एक्कमवि होज्जा । तं गच्छं तिविहेणं वोसिरिय वएज अन्नत्थ ॥ १०१ ॥ १५ [गा. १०७ - ३४. अजासरूववण्णणाहिगारो] २९९०. जत्थ य एगा खुड्डी एगा तरुणी उ रक्खए वसहिं । गोयम ! तत्थ विहारे का सुद्धी बंभचेरस्स ? ॥ १०७ ॥ २९९१. जत्थ य उवस्सयाओ बीहिं गच्छे दुहत्थमेत्तं पि । एगा रतिं समणी, का मेरा तत्थ गच्छस्स १ ॥ १०८ ॥ २० २९९२. जत्थ य एगा समणी एगो समणो य जंपर सोमै ! | निबंधुणा विसद्धिं तं गच्छ गच्छगुणहीणं ॥ १०९ ॥ २९९३. जत्थ जयार-मयारं समणी जंपइ गिहत्थपच्चक्खं । पञ्चक्खं संसारे अज्जा पक्खिवइ अप्पाणं ॥ ११० ॥ १. न वासिज्जा जे० सं० पु० ॥ २. दूरे जे० ॥ ३. खुड्डो वा अहवा सेहो पु० ० ॥ ४. राई ग सा० ॥ ५. सोम्म ! सा० पु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy