SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ १७. गच्छायारपइण्णयं २९७१. जत्थ हिरण्ण-सुवण्णे धण-धण्णे कंस-तंब-फलिहाणं । सयणाण आसणाण य झुसिराणं चेव परिभोगो ॥ ८८॥ २९७२. जत्थ य वारडियाणं तत्तडियाणं च तह य परिभोगो । मोतुं सुक्किलवत्थं, का मेरा तत्थ गच्छम्मि १ ॥ ८९॥ २९७३. जत्थ हिरण्ण-सुवणं हत्थेण पराणगं पि नो छिप्पे । कारणसमप्पियं पि हु निमिस-खणद्धं पि, तं गच्छं ॥९॥ २९७४. जत्थ य अन्जालद्धं पडिगहमाई वि विविहमुवगरणं । परिभुज्जइ साहूहिं, तं गोयम ! केरिसं गच्छं १ ॥९१॥ २९७५. अइदुलहभेसज्ज बल-बुद्धिविवडणं पि पुट्ठिकरं । अन्जालद्धं भुंजइ, का मेरा तत्थ गच्छम्मि १ ॥९२॥ २९७६. एगो एगिथिए सद्धिं जत्थ चिट्ठिज गोयमा!। संजईए विसेसेणं निम्मेरं तं तु भासिमो ॥९३॥ २९७७. दढचारित्तं मुत्तं आइज़ मयहरं च गुणरासिं । एको अज्झावेई, तमणायारं, न तं गच्छं ॥९४॥ २९७८. घणगजिय-हयकुहियं-विज्जूदुग्गेज्झगूढहिययाओ । अजा अवारियाओ, इत्थीरजं, न तं गच्छं ॥९५॥ २९७९. जत्थ समुद्देसकाले साहूणं मंडलीए अन्जाओ। गोयम! ठवेंति पाए, इत्थीरजं, न तं गच्छं ॥९६॥ २९८०. जत्थ मुणीण कसाए जगडिजंता वि परकसाएहिं । निच्छंति समुढेउं सुनिविट्ठो पंगुलो चेव ॥ ९७॥ २९८१. धम्मंतरायभीए भीए संसारगम्भवसहीणं । न उईरंति कसाए मुणी मुणीणं, तयं गच्छं ॥ ९८॥ २९८२. कारणमकारणेणं अह कह वि मुणीण उद्यहि कसाए । उदिए वि जत्थ रुंभहि खामिजहि जत्थ, तं गच्छं ॥९९॥ १. य-कृहय-विज्ज गोयमा ! संजईए वि दुगिज्म जे० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy