SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ३४४ पइण्णयसुत्तेसु २९५९. खजूरिपत्तमुंजेण जो पमजे उवस्सयं । नो दया तस्स जीवेसु, सम्मं जाणाहि गोयमा ! ॥७६॥ २९६०. जत्थ य बाहिरपाणियबिंदूमित्तं पि गिम्हमाईसु । तण्हासोसियपाणा मरणे वि मुणी न गिण्हंति ॥ ७७॥ ५ २९६१. इच्छिज्जइ जत्थ सया बीयपएणावि फासुयं उदयं । आगमविहिणा निउणं, गोयम ! गच्छं तयं भणियं ॥ ७८॥ २९६२. जत्थ य सूल विसूइय अन्नयरे वा विचित्तमायके । उप्पन्ने जलणुज्जालणाइ न करेइ, तं गच्छं ॥ ७९ ॥ २९६३. बीयपएणं सारूविगाइ-साइमाइएहिं च । कारिती जयणाए, गोयम ! गच्छं तयं भणियं ॥ ८॥ २९६४. पुप्फाणं बीयाणं तयमाईणं च विविहदव्वाणं । __संघट्टण परियावण जत्थ न कुन्जा, तयं गच्छं ॥ ८१॥ २९६५. हासं खेड्डा कंदप्पं नाहियवायं न कीरए जत्थ । धावण-डेवण-लंघण-ममकाराऽवण्णउच्चरणं ॥ ८२॥ १५ २९६६. जत्थित्थीकरफरिसं अंतरिय कारणे वि उप्पन्ने । दिट्ठीविस-दित्तग्गी-विसं व वजिज्जए गच्छे ॥ ८३॥ २९६७. बालाए वुझाए नत्तुय दुहियाए अहव भइणीए । न य कीरइ तणुफरिसं, गोयम ! गच्छं तयं भणियं ॥ ८४॥ २९६८. जत्थित्थीकरफरिसं लिंगी अरिहा वि सयमवि करेजा । तं निच्छयओ गोयम ! जाणेज्जा मूलगुणभट्ठ ॥ ८५ ॥ २९६९. कीरइ बीयपएणं सुत्तमभणियं न जत्थ विहिणा उ । उप्पन्ने पुण कज्जे दिक्खाआयंकमाईए ॥८६॥ २९७०. मूलगुणेहि विमुक्कं बहुगुणकलियं पि लद्धिसंपण्णं । उत्तमकुले वि जायं निद्धाडिजइ, तयं गच्छं ॥ ८७॥ १. बायर जे० ॥ २. पाणस्स बिंदुमि सं०॥ ३. पाणे सं० ॥ ४, करे मुणी, तयं ग° सं० पु०॥ ५. जइ हास खेड्ड कंदप्प नाहवायं सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy