SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ११. वीरत्थओ [गा. ३७. २१ जिनिंदणामं ] २५०९. मणपज्जवोहि उवसंत- खीणमोहा जिण त्ति भन्नंति । ताणं चि तं इंदो परमिस्सरिया ' जिनिंदो 'त्ति ॥ ३७ ॥ दारं २१ । [गा. ३८. २२ वद्धमाणणामं ] २५१०. सिरिसिद्धत्थनरेसर गिहम्मि धण-कणय - देस-कोसेहिं । वड्डेसि तं जिणेसर !, तेण तुमं ' वद्धमाणों ' सि ॥ ३८ ॥ दारं २२ । [गा. ३९. २३ हरिणाम ] २५११. हेरि सि तुमं कमलालय ! करयलगय-संख-चक्क - सारंगो । दाणवैरिसोत्ति जिणवर !, तेण तुमं भन्नसे ' विण्हू' ॥ ३९ ॥ [गा. ४०. २४ हरणामं ] २५१२. हरसि रयं जंतूणं बज्झं अभितरं, न खट्टगं । [गा. ४१.२५ कमलासणणामं ] २५१३. कमलासणो वि, जेणं दाणाईच उहधम्मचउवयणो । न य नीलकंठकलिओ, 'हरो 'त्ति तं भन्नसे तह वि ॥ ४० ॥ दारं २४ ॥ Jain Education International दारं २३ । १० हंसगमणो य गमणे, तेण तुमं भन्नसे ' बंभो' ॥ ४१ ॥ दारं २५ । [गा. ४२. २६ बुद्धणामं ] २५१४. बुद्धं अवगयमेगट्ठियं ति, जीवाइतर्त्तेसविसेसं । वरविमलकेवलाओ, तेण तुमं भन्नसे 'बुद्धो ' ॥ ४२ ॥ [ दारं २६ ॥] २५१५. इय नामावलिसंधुय ! सिरिवीरजिणिंद ! मंदपुन्नस्स | वियर करुणाइ जिणवर ! सिवपयमणहं थिरं वीर ! ॥ ४३ ॥ ॥ वीरस्थओ समत्तो ॥ ११ ॥ १. हरसि खमं सं० इं० ॥ २. वरिसुत्ति प्र० हं० ॥ ३. 'गमणं व गमणो प्र० । 'गमणो उगमणे हं० ॥ ४. समवसेसं सर्वासु प्रतिषु ॥ ५. वीरस्तवप्रकीर्णकम् प्र० ॥ ६. सम्मत्तो इति प्र० ६० नास्ति । सम्मन्तो ॥ १० ॥ सं० ॥ For Private & Personal Use Only २९७ १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy