SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ २९६ पइण्णयसुत्तेसु [गा. ३१. १६ सव्वणाम] २५०३. पत्तेयर-सुहुमेयरजिएसु गुरुदुहविलुप्पमाणेसु । सव्वेसु वि हियकारी तेसु, तुमं तेण 'सव्वो 'सि ॥ ३१॥ दारं १६। [गा. ३२. १७ तिहुयणवरिट्ठणामं] ५ २५०४. बल-विरिय-सत्त-सोहग्ग-रूव-विन्नाण-नाणपवरो सि । उत्तमपयकयवासो, तेण तुमं 'तिहुयणवरिट्टो' ॥३२॥ दारं १७। [गा. ३३-३४. १८ भयवं[त]णामं] २५०५. पंडिपुन्नरूवश्वण २धम्म३कंति/उज्जम५जसाणभयसन्ना। ते अत्थि अवियला तुम्ह नाह !, तेणासि 'भयवंतो' ॥३३॥ १० २५०६. इह-परलोयाँईयं भयं ति वावन्नयंति सत्तविहं । तेण चिय परिवन्तो जिणेस !, तं तेण ' भयवंतो'॥३४॥ दारं १८ । [गा. ३५. १९ तित्थयरणाम] २५०७. तित्थं चउविहसंघो, पढमो चिय गणहरोऽहवा तित्थं । तत्तित्थकरणसीलो तं सि, तुमं तेण 'तित्थयरो' ॥३५॥ दारं १९। [गा. ३६. २० सकनमंसियणाम] २५०८. एवं गुणगणसक्कस्स कुणइ सक्को वि किमिह अच्छरियं । - अभिवंदणं जिणेसर ! ?, ताँ 'सक्कऽभिवंदिय !' नमो ते ॥३६॥ दारं २० । १. प्रतिपूर्णरूप-धन-धर्म-कान्ति-उद्यम-यशसां 'भगसंज्ञा' भगशब्देनोपलक्षणम् ॥ २. सर्वस्वपि प्रतिषु धम्मपाठस्थाने धन्न इति पाठो वर्तते, किञ्चात्र धम्म इत्येव पाठः सङ्गत इति स एवात्र विहितः। अन्यत्रापि इत्थमेव दृश्यते। तथाहि-"ऐश्वर्यस्य समग्रस्य १ रूपस्य २ यशसः ३ श्रियः। ४ धर्मस्याथ ५ प्रयत्नस्य ६ षण्णां भग इतीङ्गना॥” श्रीहेमचन्द्रीयानेकार्थकोशे द्विस्वरकाण्डे भगशब्दस्यार्थी एवं व्यावर्णिताः सन्ति-“भगोऽर्क-ज्ञान-माहात्म्य-यशो वैराग्य-मुक्तिषु । रूप-वीर्य-प्रयत्नेच्छा -श्री-धमैश्वर्य-योनिषु ॥” इति ॥ ३. 'लोगाई है.॥ ४. 'तेन' भयेन॥ ५. सर्वास्वपि प्रतिषु अत्र लिपिभ्रान्तिजनितः परिचत्तो इति पाठो दृश्यते, किश्चात्र परिवन्तो इत्येव पाठः साधुः ॥ ६. पढमु प्र० हं०॥ ७. तो प्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy