SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ५. १० १२ सिरिवीरभद्दायरियविरइयं चउसरणपइण्णयावरणामयं कुसलाणुबंधिअज्झयणं [गा. १. आवस्यछकस्स संखेवेणं अत्थाहिगारा ] २५१६. सीवजजोगविरई १ उक्कित्तण २ गुणवओ य पडिवत्ती ३ । खलियम्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चैव ॥ १ ॥ [गा. २ - ७. आवस्सयछक्कस्स वित्थरेणं अत्थाहिगारा ] २५१७. चारित्तस्स विसोही कीरइ सामाइएण किल हई | सावज्जेयरजोगाण वज्जणाऽऽसेवणत्तणओ १ ॥ २ ॥ २५१८. दंसणयारविसोही चउवसायत्थएण कैज्जइ य । अच्चन्यगुणकित्तणरुवेणं जिणवरिंदाणं २ ॥ ३॥ २५१९. नाणाईया उ गुणा, तैस्संपन्न पडिवत्तिकरणाओ । वंदणएणं विहिणा कीरइ सोही उ तेसिं तु ३ ॥ ४॥ २५२०. खलियस्स य तेसि पुणो विहिणा जं निंदणइपडिकमणं । तेणें पडिक्कमणेणं तेसिं पि य कीरए सोही ४ ॥ ५॥ २५२१. चरणाइयाइयाणं जेहक्कमं वणतिगिच्छरूवेणं । पडिकमणासुद्धाणं सोही तह काउसग्गेणं ५ ॥ ६॥ १. जे० आदर्शे एतत्प्रकीर्णकप्रारम्भगता एता अष्टौ गाथा न सन्ति । वस्तुत एता गाथा एतत्प्रकीर्णकसम्बन्धिन्यो न भवन्त्येव, नापि कोऽपि विशिष्टः सम्बन्ध एतास गाथानामनेन प्रकीर्णकेन सह वर्तते, अपि चैतत्प्रकीर्णकमङ्गल - नामादिप्ररूपिका अमरिंदनरिंद० ( गा० ९) इति गाथा साक्षाद् विद्यत एव, तथापि इमा गाथा भूम्नाऽऽदर्शेषु दृश्यन्ते इति सर्वैरप्यादृताः सन्ति, अवचूरीकृता पठ्यन्ते चापीति ॥ २. इहयं जे० ६० ॥ ३. वीसजिणत्थ हं० ॥ ४. किश्वर सा० ॥ ५. तस्संपुण्ण' हूं० ॥ ६. 'णायपडि° ६० ॥ ७ तेणं पडिकम जे० ॥ ८. णाईया - राणं सा० ॥ ९. जहकम्मं वण जे० ॥ Jain Education International २९५ For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy