SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ २७५ ९. दीवसागरपण्णत्तिसंगहणीगाहाओ २२९४. चत्तारि जोयणसए चउवीसे ४२४ वित्थडो उ मज्झम्मि । सत्तेव य तेवीसे ७२३ सिहरतले वित्थडो होइ ॥ १६९॥ २२९५. सत्तरसएकवीसाइं १७२१ पएसाणं सयाइं गंतूणं । एक्कारस छन्नउया ११९६ वडूंते दोसु पासेसु ॥ १७० ॥ २२९६. बत्तीस सया बत्तीसउत्तरा ३२३२ परिरओ विसेसूणो । तेरस ईयालाई १३४१ बावीसं छलसिया २२८६ परिही ॥१७१ ॥ २२९७. रयणमओ पंउमाए वणसंडेणं च संपरिक्खित्तो । मज्झे असोउववेढो, अडाइजाई उव्विद्धो ॥ १७२॥ २२९८. वित्थिण्णो पणुवीसं तत्थ य सीहासणं सपरिवारं । नाणामणि-रयणमयं उज्जोवंत दस दिसाओ ॥ १७३॥ [गा. १७४-२२५. चमरचंचा रायहाणी] २२९९. तेगिंच्छि दाहिणओ, छक्कोडिसयाई कोडिपणपन्नं । पणतीसं लक्खाइं पण्णसहस्से ६५५३५५०००० अइवइत्ता ॥१७४॥ २३००, ओगाहित्ताणमहे चत्तालीसं भवे सहस्साई ४०००० । अभितरचउरंसा बाहिं वट्टा चमरचंचा ॥१७५॥ २३०१. एगं च सयसहस्सं १००००० वित्थिण्णो होइ आणुपुवीए । तं तिगुणं सविसेसं परीरएणं तु बोद्धव्वा ॥१७६॥ १. तेगिच्छिनगाधोभागपरिधिः ॥ २. तेगिच्छिनगमध्यभागपरिधिः॥ ३. तेगिच्छिनगशिखरतलपरिधिः ॥ १. पद्मवरवेदिकाया इत्यर्थः ॥ ५. तेगिच्छि दाहिणओ उणटकोडीसयाई कोडिपणपत्रं । सं लक्खाई पंच य कोसे अइवइत्ता ॥ इत्येवमतिविकृताकारा गाथा सर्वासु प्रतिषूपलभ्यते, अतो व्याख्याप्रज्ञप्तिसूत्रपाठानुसारेण मया एतद्गाथापाठानुसन्धान विहितमस्ति । तथा च व्याख्याप्रज्ञतिसूत्रपाठः-"तस्स णं तिगिच्छिकूडस्स दाहिणेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सतसहस्साई पण्णासं च सहस्साई अरुणोदए समुद्दे तिरियं वीइवइत्ता अहे रयणप्पभाए पुढवीए चतालीसं जोयणसहस्साई ओगाहित्ता एस्थ णं चमरस्स असुरिंदस्स अनुररण्णो चमरचंचानामं रायहाणी पन्नत्ता।" श्रीमहावीरजैन विद्यालयप्रकाशितस्य 'वियाहपण्णत्तिसुत्तं भाग १' ग्रन्थस्य ११२ तमे पृष्ठे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy