SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ पइण्णयसुते २२८४, दामड्डी १ हरिवारण२, ततो सुँमणे १ य सोमणंसे २ य । अविसोग १ वियसोगे २, सुभदभद्दे १ सुमणभद्दे २ ।। ९५९ ।। २२८५. संखवरे दीवम्मि य संखे ९ संखप्प २ य दो देवा । कणगे १ कणगप्प २ चेव संखवरसमुद्द अभिवाओ ॥ १६० ॥ ५ २२८६. मणिप्पभे १ मणिहंसे २ य, कामपाले १ य कुसुमकेऊ २ य । कुंडल १ कुंडलभद्दे २, समुद्दभद्दे १ सुमणभद्दे २ ॥ १६१ ॥ २७४ १५ २२८७. सैव्वुत्त (? सव्वट्ट) १ मणोरह २ सव्वकामसिद्धे ३ य रुयग-णगदेवा । तह माणुसुत्तरनगे चँक्खुसुहे १ चक्खुकंते २ य ॥ १६२ ॥ २२८८. तेण परं दीवाणं उदहीण य सरिसनामगा देवा । एक्केक्स रिसनामा असंखेजा होंति णायव्वा ॥ १६३ ॥ २२८९. वासाणं च दहाणं वासहराणं महाणईणं च । दीवाणं उदहीणं पलिओवमगाऽऽउ अहिवइणो ॥ १६४ ॥ २२९० दीवाहिवईण भवे उववाओं दीवमज्झयारम्मि | उदहिस्स य आकीलादीवेसुं सागरवईणं ॥ १६५ ॥ [गा. १६६ - ७३. तेगिच्छी पव्त्रओ] २२९१. रुयगाओ समुद्दाओ दीव-समुद्दा भवे असंखेज्जा । गंतूण होइ अरुणो दीवो, अरुणो तओ उदही ॥ १६६ ॥ २२९२. बायालीस सहस्सा ४२००० अरुणं ओगाहिऊण दक्खिणओ । वरवरविग्गहीओ सिलनिचओ तत्थ तेगिच्छी ॥ १६७ ॥ २० २२९३. सत्तरस एक्कवीसाइं जोयणसयाई १७२१ सो समुव्विद्धो । दस चैव जोयणसए बावीसे १०२२ वित्थडो हेट्ट्ठा ॥ १६८ ॥ १. नन्दीश्वरद्वीपे दामर्द्धि- हरिवारणौ देवौ ॥ २. नन्दीश्वरसमुद्रे सुमनः - सौमनस देवौ ॥ ३. अरुणद्वीपे अविशोक वीतशोकौ देवौ ॥ ४. अरुणसमुद्रे सुभद्रभद्र - सुमनोभद्रौ देवौ ॥ ५. रुचकद्वीपे सर्वार्थ मनोरथौ देवौ । रुचकपर्वते सर्वकामसिद्धो देवः । अयं विभागः प्रमाणमप्रमाणं वा इत्यत्राथ तज्ज्ञा एव प्रमाणम् ॥ ६. अत्र लिपिभेदात् चक्खुमुहे १ चक्खुकन्ने य इति पाठे 'चक्षुर्मुख १ road २' इत्येवमपि देवनामकल्पना नासङ्गता ॥ ७ अरुणसमुद्रमित्यर्थः ॥ Jain Education International For Private & Personal Use Only N www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy