SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ९. दीवसागर पण्णन्तिसंगहणीगाहाओ २२८२. पियदंसणे १ पभासे ३ काले देवे १ तहा महाकाले २ । पडैमे १ य महापउमे २, सिरीधरे १ महिधरे २ चेव ॥ १५७ ॥ २२८३. पैभे १ य सुप्पमे २ चेव, अंग्गिदेवे १ तहेव अग्गिजसे २ । कँगे १ कणगप्प २ चेव, तत्तो कंते १ य अइकंते २ ॥ १५८ ॥ सेसाणं दीवाणं वारिणिहीणं च अहिवई देवा । जे केइ ताण णामस्वएसो संपहि पणट्ठो ॥ ४८ ॥ पढमपवणिददेवा दक्षिणभागम्मि दीव उवहीणं । चरिमुच्चारिददेवा चेद्वंते उत्तरे भाए ॥ ४९ ॥ यियिदी वही उवरिमतलसंठिदेसु णयरेसुं । बहुविहपरिवारजुदा कीडते बहुविणोदेणं ॥ ५० ॥ एक्कपलिदोवमाऊ पत्तेक्कं दधणूणि उत्तुंगा । भुंजंते विविहसुहं समचउरस्संगसंठाणा ॥ ५१ ॥ जंबूदीवाहिंतो अट्टमओ होदि भुवणविक्खादो । नंदीस त्ति दीओ नंदीसरजलिहिपरिखित्तो ॥ ५२ ॥ " तिलोयपण्णत्ती महाधिकार ५ पत्र ५३५ । << 'द्वीपस्य प्रथमस्यास्य व्यन्तरोऽनादरः प्रभुः । सुस्थिरो लवणस्यापि प्रभास प्रियदर्शनी ॥ २४ ॥ कालश्चैव महाकालः कालोदे दक्षिणोत्तरौ । पद्मश्च पुण्डरीकश्च पुष्कराधिपती सुरौ ॥ २५ ॥ चक्षुष्माश्च सुचक्षुश्च मानुषोत्तर पर्वते । द्वौ द्वावेवं सुरौ वेद्यौ द्वीपे तत्सागरेऽपि च ॥ २६ ॥ श्रीश्रीधरौ देवौ वरुणो वरुणप्रभः । मध्यश्च मध्यम चोभौ वारुणीवर सागरे ॥ २७ ॥ पाण्ड (ण्डु) र : पुष्पदन्तश्च विमलो विमलप्रभः । सुप्रभस्य (इच) घृताख्यस्य उत्तरश्च महाप्रभः ॥ २८ ॥ कनकः कनकाभश्च पूर्णः पूर्णप्रभस्तथा । गन्धश्चान्यो महागन्धो नन्दि नन्दिप्रभस्तथा ॥ २९ ॥ भद्रश्चैव सुभद्रश्च अरुणश्चारुणप्रभः । सुगन्धः सर्वगन्धश्च अरुणोदे तु सागरे ॥ ३० ॥ एवं द्वीपसमुद्राणां द्वौ द्वावधिपती स्मृती । "" दक्षिण प्रथमोक्तोऽत्र द्वितीयश्चोत्तरापतिः ॥ ३१ ॥ लोकविभाग विभाग ४ पत्र ७५ ॥ १. धातकीखण्डे प्रियदर्शन - प्रभासौ देवौ ॥ २. कालोदे काल महाकालौ देवौ ॥ ३. पुष्करद्वीपे पद्म- महापद्मौ देवौ ॥ ४. पुष्करसमुद्रे श्रीधर - महीधरौ देवौ ॥ ५. मणिष्पभे य प्र० मु० । वाणिसमुद्रे प्रभ-सुप्रभौ देवौ ॥ ६. क्षीरसमुद्रे अग्निदेव अभियशसौ देवी ॥ ७ घृतसमुद्रे कनक्ल कनकप्रभौ देवौ ॥ ८. इक्षुसमुद्र कान्त अतिकान्तौ देवौ ॥ प. १८ Jain Education International For Private & Personal Use Only २७३ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy