SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ २३८ ц पंचतीसइमं अद्दालइज्जज्झयणं [सु. १ - १२. कम्मबंधहेउकोहाइच उकसायपरिवञ्जणपरूवणं ] १९७०. चउहिं ठाणेहिं खलु भो ! जीवा कुप्पंता मैज्जंता गुहंता लुब्धंता वज्जं समादियंति, वज्जं समादिइत्ता चाउरंतसंसारकंतारे पुणो पुणो अत्ताणं पडिवि - द्धंसंति, तं जहा – कोहेणं माणेणं मायाए लोभेणं । तेसिं च णं अहं पडिघात हेउं अकुप्पंते अमज्जंते अगृर्हते अलुब्भंते तिगुत्ते तिदंडविरते णिस्सले अगारवे चविकहविवज्जिए पंचसमिते पंचेंदिर्यसंवुडे सरीरसाधारणट्ठा जोगसंघणट्ठा णवकोडी१५ परिसुद्धं दसदोसविप्पमुक्कं उग्गमुप्पायणासुद्धं तत्थ तत्थ इतराइतरकुलेहिं परकंड परणिट्ठितं विगतिंगालं विगतधूमं सत्थातीतं सत्थपरिणतं पिंडं सेज्जं उवहिं च एसे भावेमि " त्ति अद्दालणं अरहता इसिणा बुझतं ॥ १ ॥ १९७१. अण्णाणविप्पमूढप्पा पचुप्पण्णाभिधारए । कोवं किच्चा महाबाणं अप्पा विंधइ अप्पकं ॥ २ ॥ १९७२. मण्णे बाणेण विद्धे तु भवमेक्कं विणिज्जति । को बाणेण विद्धे तु णिज्जती भवसंततिं ॥ ३ ॥ १० परणयसुते १९६८. पंचमहव्वयेजुत्ते अकसाए जितिंदिए । सेहु दंते सुहं सुयति णिरुवसग्गे य जीवति ॥ ६ ॥ १९६९. जेण लुब्भति कामेहिं छिण्णसोते अणासवे । सव्वदुक्खप्पीणो हुँ सिद्धे भवति णीरए ॥ ७ ॥ एवं से सिद्धे बुद्धे विरते विपावे दंते दविए । अलंताती णो पुणरवि इचत्थं हव्वमागच्छति ॥ त्ति बेमि ॥ ॥ इइ चउतीसइमं इसिगिरिणामऽज्झयणं ॥ ३४ ॥ २० १. गुप्ते पु० शुपा० ॥ २. अणस्सवे पु० शुपा० ॥ ३. उ शु० ॥ ४. सिद्धे० ॥ ३४ ॥ पु० । सिद्धे बुद्धे... णो पुणरवि शु० ॥ ५. अतः पूर्वे ' सिद्धि' इत्यधिकः पाठः पु० प्रतौ ॥ ६. मेजंता पु० शुपा० ॥ ७. विवज्जए पु० ॥ ८. यसुसं' पु० ॥ ९. कडपर' पु० ॥ १०. वि (वी) ि पु० शुपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy