SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ८. इलिभासियाई १९७३ . अण्णाणविप्पमृढप्पां पच्चुप्पणाभिधारए । माणं किच्चा महाबाणं अप्पा विंधइ अप्पकं ॥ ४ ॥ १९७४. मण्णे बाणेण विद्धे तु भवमेक्कं विणिज्जति । माणबाणेण विद्धे तु णिज्जती भवसंततिं ॥ ५ ॥ १९७५. अन्नाणविप्पमूढप्पा पचुप्पणाभिधारए । मायं किच्चा महाबाणं अप्पा विंधइ अप्पकं ॥ ६॥ १९७६. मण्णे बाणेण विद्धे तु भवमेकं विणिज्जति । मायाबाणेण विद्धे तु णिज्जती भवसंतति ॥ ७ ॥ १९७७. अन्नाणविप्पमूढप्पा पच्चुप्पण्णाभिधारए । लोभं किच्चा महाबाणं अप्पा विधइ अप्पकं ॥ ८ ॥ १९७८. मण्णे बाणेण विद्धे तु भवमेक्कं विणिज्जति । लोभबाण विद्धे तु णिज्जती भवसंततिं ॥ ९॥ १९७९ तम्हा तेर्सि विणासाय सम्ममागम्म संमतिं । अप्पं परं च जाणित्ता चैरेऽविसयगोयरं ॥ १० ॥ १९८०. जेसु जायंते कोधाती कम्मबंधा महाभया । ते वत्थू सव्वभावेणं सव्वहा परिवज्जए ॥ ११ ॥ १९८१. सत्थं सल्लं विसं जंतं मज्जं वॉलं दुभासणं । वज्र्ज्ञेतो तण्णिमेतेणं दोसेणं ण वि लुप्पति ॥ १२ ॥ [सु. १३-२४. अत्तट्टसाहणपरूवणं ] १९८२. आतं परं च जाणेज्जा सव्वभावेण सव्वधा । आयटुं च परटुं च पियं जाणे तव य ॥ १३ ॥ १. अण्णाण...। मानं ॥ शु० ॥ २. पा०| माण० ॥ ४ ॥ मण्णे० | माण० ॥ ५ ॥ एवं माया विलोभेण वि दो सिलोगा ॥ तम्हा तेसिं विणासाय पु० ॥ ३. माण... ॥ ५ ॥ एवं मायाए वि लोभे वि दो सिलोगा ॥ ६-९ ॥ तम्हा तसें विणासाय शु० ॥ ४. चरे विस पु० शुपा० ॥ ५. बालं पु० ॥ ६. लिप्पती पु० ॥ Jain Education International For Private & Personal Use Only २३९ १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy