SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ८. इलिभासियाई पंडिए बहुमण्णेजा - ' दिट्ठा मे एस बाले दंडेण वा लट्ठिणा वा लेडुणा वा मुट्ठा वा कवाणवा अभिहणति तज्जेति तालेति परितालेति परितावेति उद्दवेति, णो अण्णतरेणं सत्थजातेणं अण्णयरं सरीरजायं अच्छिदइ वा, विच्छिदइ वा; मुक्खभावा हि बाला, ण किंचि बालेहिंतो ण विज्जति । तं पंडिए सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेजा ३ । बाले य पंडियं अण्णतरेणं सत्थजाएणं अण्णतरं सरीरजायं अच्छिदेज्ज वा विच्छिदेज वा तं पंडिए बहु मन्नेज्जा - दिट्ठा मे एस बाले अण्णतरेणं सत्थजातेणं अण्णतरं सरीरजायं अच्छिदति वा विच्छिदति वा, णो जीवितातो ववरोवेति; मुक्खसभावा हि बाला, ण किंचि बालेहिंतो ण विज्जति । ' तं पंडिए सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा ४॥ बाले य पंडितं जीवियाओ ववरोवेज्जा, । तं पंडिते बहुमण्णेज्जा - ' दिट्ठा मे एस बाले जीविताओ ववरोवेति णो धम्माओ भंसेति, मुक्खसभावा हि बाला, ण किंचि बालेहिंतो ण विज्जति । ' तं पंडिते सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा ५ । " इसिगिरिणा माहणपरिव्वायएणं अरहता बुझतं ॥ १ ॥ [सु. २- ७, पंडियका यव्वनिरूवणाई ] १९६४. जेण केणइ उवाएणं पंडिओ मोइज अप्पकं । बाणुदीरिता दोसा तं पि तस्स हितं भवे ॥ २ ॥ १९६५. अपडिण्णभावाओ उत्तरं तु ण विज्जती । सकुव्व वेसे णो अपडिण्णे इह माहणे ॥ ३ ॥ १९६६. किं कज्जते उ दीणस्स णेऽण्णत्थ देहकंखणं । कालस्स कंखणं वा वि णऽण्णत्तं वा वि हायती ॥ ४ ॥ १९६७. णच्चाण आतुरं लोकं णाणावाहीहि पीलितं । णिम्ममे णिरहंकारे भवे भिक्खु जितिंदिए ॥ ५ ॥ १. हिता शुपा० ॥ २. णण्णता दे' पु० ॥ ३. भिक्खाजि शुपा० ॥ भिक्खजि पु० ॥ Jain Education International For Private & Personal Use Only २३७ ५ १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy