SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ २३६ पइण्णयसुत्तेसु १९६२. अरुणेण महासालपुत्तेण अरहता इसिणा बुइतं । [सु. १८. सुसंग्गिकरणपरूवणं] सम्मत्तं च अहिंसं च सम्मं णच्चा जितिंदिए । कल्लाणमित्तसंसगिंग सदा कुव्वेज पंडिते ॥१८॥ एवं से 'सिद्ध बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ॥ ॥ त्ति बेमि ॥ ॥ इइ तेत्तीसइमं अरुणिजनामऽज्झयणं ॥३३॥ चउतीसइमं इसिगिरिणामऽज्झयणं [सु. १. बालकयपरीसहोवसग्गसहणविहिपरूवणं] १० १९६३. “ पंचहिं ठाणेहिं पंडिते बालेणं परीसहोवसग्गे उदीरिजमाणे सम्म सहेजा खमेजा तितिक्खेज्जा अधियासेन्जा-बाले खलु पंडितं परोक्खं फरुसं वदेजा। तं पंडित बहुमण्णेन्जा-'दिट्ठा मे एस बाले परोक्खं फरुसं वदति, णो पच्चक्खं; मुक्खसभावा हि बाला, ण किंचि बालेहिंतो ण विजति ।' तं पंडिते सम्म सहेजा खमेजा तितिक्खेजा अहियासेजा १। बाले खलु पंडितं पञ्चक्खमेव फरुसं वदेजा। तं पंडिए बहुमण्णिज्जा'दिट्ठा मे एस बाले पञ्चक्खं फरुसं वदति, णो दंडेण वा लट्टिणा वा लेखणा वा मुट्ठिणा वा बाले कवालेण वा अभिहणति तजेति तालेति परितालेति परितावेति उद्दवेति। मुक्खसभावा हि बाला, ण किंचि चालेहिंतो ण विजति ।' तं पंडिते सम्म सहेजा खमेजा तितिक्खेजा अहियासेन्जा २। ___ बाले य पंडितं दंडेण वा एवं चेव, गवरं लट्ठिणा वा लेझुणा वा मुट्टिणा वा कवालेण वा अभिहणेज्जा तज्जेजा तालेज्जा परितालेज्जा परितावेजा उद्दवेज्जा । तं १. सिद्धे० ॥३३॥ पु० । सिद्धे वुद्ध ...णो पुणरवि शु०॥ २. अतः पूर्व 'सिद्धि' इत्याधिकः पाठः पु० प्रतौ ॥ ३. दिढे एस मे बाले पु० शुपा० ॥ ४. दिटे पु०॥ ५. वा मुट्टिणा पु.॥ ६. वा तृ तं चेव भवरं णो अण्णतरेणं पु० शुपा०। एतत्पाठभेदान्तर्गतेन पञ्चसंख्याद्योतकेन 'त' इत्यक्षराङ्केन ‘दंडेण वा' इत्यादीनि पञ्च पदानि ज्ञेयानि॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy