SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ पदण्णयसुत्तेसु इगतीसइमस्स पासिजनामऽज्झयणस्स वायणंतरं [सु. ४. पढम-विइय-तइयत्तपाढस्स वायणंतरपाढो] १९३९. गतिवागरणगंथाओ पमिति जाव समाणितं इमं अज्झयणं ताव इमो बीओ पाढो दिस्सति । तं जहा५ जीवा चेव गमणपरिणता पोग्गला चेव गमणपरिणता, दुविधा गती-पयोग गती य वीससागती य.७ । जीवाणं चेव पोग्गलाणं चेव ८। उदइयपारिणामिए गतिभावे ९। गम्ममाणा इयि गती १० । उडुंगामी जीवा अधेगामी पोग्गला, पावकम्मकडे णं जीवाणं परिणामे, पावकम्मकडे णं पुग्गलाणं । ण कयाति पया अदुक्खं पकासीति । अत्तकडा जीवा, किच्चा किच्चा वेदेति, तं जहा—पाणातिवाएणं जाव पारग्गहेणं । एस खलु असंबुद्धे असंवुडकम्मंते, चाउज्जामे णियंठे अट्ठविहं कम्मगंठिं पगरेति, से य चउहिं ठाणेहिं विवागमाग• च्छति, तं जहा—णेरइएहिं तिरिक्खजोणिएहिं मणुस्सेहिं देवेहिं । ___अत्तकडा जीवा णो परकडा आव परिग्गहवेरमणणं किच्चा किच्चा वेदेति, तं जहा—पाणातिवातवेरमणेणं, एस खलु संबुद्धे संवुडकम्मंते चाउज्जामे णियंठे अट्ठविहं कम्मगंथि णो पकरेति, से य चउहिं ठाणेहिं णो विपाकमागच्छति, तं जहा–णेरइएहिं तिरिक्खजोणिएहिं मणुस्सेहिं देवेहिं । ___ लोए ण कताइ णासी, ण कताइ ण भवति, ण कताइ ण भविस्सति, भुविं २. च भवति य भविस्सति य, धुवे णितिए सासए अक्खए अव्वए अवट्टिए णिच्चे, से जहाणामते पंच अत्थिकाया ण कयाति णासी जाव णिच्चा एवामेव लोके वि ण कयाति णासि जाव णिच्चे ॥४॥ १. अतः पूर्व 'सिद्धि' इत्यधिकः पाठः पु० प्रतौ। “गतिव्याकरणग्रन्थात्-अध्ययनस्यास्य प्रथमवाचनाप्रारम्भसन्दर्भवर्ति वा गती' इत्यत भारभ्य" इत्यर्थः ॥ २. जाव सामि इमं शु०, मूलस्थः पाठस्तु शु० आदर्श पाठान्तरत्वेन निर्दिष्टः॥ ३. अधगा शु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy