SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ८. इसि भासियाई एवं से सिद्धे' बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ॥ त्ति बेमि ॥ ॥ इइ इगतीसइमस्स पासिज्जऽज्झयणस्स वायणंतरं ॥ ३१ ॥ बत्तीसइमं पिंगज्झयणं [सु. १-५. दिव्य किसिकरणपरूवणा ] १९४०. " दिव्वं भो किस किसेज्जा णो अप्पिणेज्जा" पिंगेण माहणपरिव्वाari अरहता इसिणा बुइतं ॥ १ ॥ १९४१. कतो छेत्तं ? कतो बीयं ? कतो ते जुग-गंगेला ? | गोणा व ते ण पस्सामि अज्जो ! का णाम ते किसी ? ॥ २ ॥ १९४२. आता छेत्तं, तवो बीयं, संजमो जुग-गंगला | अहिंसा समिती जोजा एसा धम्मंतरा किसी ॥ ३॥ १९४३. एसा किसी सोभतरा अलुद्धस्स वियाहिता । एसा बहुसई होइ परलोक सुहावहा ॥ ४ ॥ १९४४. एयं किसिं कसित्ताणं सव्वसत्तदयावहं । माहणे खत्तिए वेस्से सुद्दे वा वि य सिज्झती ॥ ५॥ एवं से सिद्धे र्बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ॥ ॥ त्तिबेमि ॥ ॥ इइ बत्तीसइमं पिंगऽज्झयणं ॥ ३२ ॥ १. सिद्धे० ॥ ३१ ॥ पु० । सिद्धे बुद्धे... णो पुणरवि शु० ॥ २. अतः पूर्वे ' सिद्धि' इत्यधिकः पाठः पु० प्रतौ॥ ३. °णंगलं शु० । 'लंगल शुपा० ॥ ४. सोततरा पु० ॥ ५. यद्यप्यवचूर्यामपि " बहुसती - बहुसाध्वी ” इति व्याख्यातमस्ति तथाप्यत्र लिपिविकारजन्यः " बहुमई” पाठः 'बहुमता' अर्थे विचारणीयः, अथवा 'बुहमई' बुधमतार्थे विचारणीयः ॥ ६. बुद्धे० ॥ ३२ ॥ पु० । बुद्धे... णो पुणरवि शु० ॥ Jain Education International For Private & Personal Use Only २३३ १० १५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy