SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ २३१ ८. इसिभासियाई गतीति आहिता ६। जीवाणं पुग्गलाणं चेव गती ८ दव्वतो गती खेत्तओ गती कालओ गती भावओ गती ७। अणातीए अणिधणे लोकभावे ९। गम्मतीति गती १० ॥१॥ [सु. २. जीव-पुग्गलसरूवं कम्मवेयणपरूवणं च] १९३७. उद्धगामी जीवा, अहेगामी पोग्गला । कम्मप्पभवा जीवा, परिणा- ५ मप्पभवा पोग्गला। कम्मं पप्प फलविवाको जीवाणं, परिणामं पप्प फलविवाको । पोग्गलाणं । विमा पया कयाई अव्वाबाहसुहमेसिया, कसं कसावइत्ता। जीवा दुविहं वेदणं वेदेति, पाणातीवात[....]वरमणेणं जाव मिच्छादसणवेरमणेणं । 'किंतु जीवा सातणं वेयणं वेदेति। जस्सट्टाएँ बिहेति समुच्छिजिस्सति, अट्ठा समुचिट्ठिस्सति ॥२॥ [सु. ३. णिहितकरणिजस्स अपुणब्भवत्तं] १९३८. णिहितकरणिजे संते संसारमग्गा मडाई णियठे णिरुद्धपवंचे वोच्छिण्णसंसारे वोच्छिण्णसंसारवेदणिज्जे पहीणसंसारे पहीणसंसारवेयणिजे णो पुणरवि इच्चत्थं हव्वमागच्छति ॥३॥ एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं १५ हव्वमागच्छति ॥ त्ति बेमि ॥ इइ इगतिसइमं पासिज्जनामऽज्झयणं ॥ ३१ ॥ १. “प्राणातिपातेन यावद् मिथ्यादर्शनेन । 'विरमण' पदं त्विह न युज्यते, अस्येह दृश्यमानत्वाद् ‘वृद्धलेखकदोषेण विस्मृतानि कानिचित् सूत्राणि' इत्यनुमीयते। पूरितं त्विदं छिद्रं पुस्तकेन यथा-एवं यावद् मिथ्यादर्शनशल्येन कृत्वा जीवाः शातनां वेदनां वेदयन्ति अनुभवन्ति, प्राणातिपातविरमणेन तु यावद् मिथ्यादर्शनशल्यविरमणेन कृत्वा जीवा अशातना वेदना वेदयन्तीति।" इत्यवचरिः. एतदवचरिव्याख्यागत' पुस्तकेन' इत्यनेन 'एतदध्ययनस्य द्वितीया वाचना ज्ञातव्या॥ २. किच्चा जीवा शु०॥ ३. °ए णिहेति बि पु० शुपा०॥ ४. पषीण पु० शुपा०॥ ५. इश्वत्थं पु० शुपा०॥ ६. सिद्धे० ॥३१॥ पु०। सिद्धे बुद्ध...णो पुणरवि शु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy