SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ २२० पइण्णयसुत्तेसु असंqता एकंतदंडा एकंतबाला बहुं पावं कम्मं कलिकलुसं समन्जिणित्ता इतो चुता दुग्गतिगामिणो भवंति, एहि हारिता ! आताणाहि ॥१॥ [सु. २-६. पावकम्मपरिहरणगुणा] १८५५. जे खलु आरिया पावेहिं कम्मेहिं विप्पमुक्का ते खलु गम्भवासाहि ५ णो सज्जंति, ते णो सयमेव पाणे अतिवातिति, एवं तधेव विवरीतं जाव अकिरिया संवुडा एकंतपंडिता ववगतराग-दोसा तिगुत्तिगुत्ता तिदंडोवरता णीसल्लो आयरक्खी ववगयचउक्कसाया चउविकहविवन्जिता पंचमहव्व -तिगुत्ता, पंचिदिर्यसुसंवुडा छज्जीवणिकायसुट्टणिरता सत्तभयविप्पमुक्का अट्ठमयट्ठाणजढा णवबंभचेरंगुत्ता दस समाहिट्ठाणसंपयुत्ता बहुं पावं कम्मं कलिकलुसं खवइत्ता इतो चुया सोग्गतिगामिणो १० भवति ॥२॥ १८५६. ते णं भगवं! सुत्तमग्गाणुसारी खीणकीया दंतेंदिया सरीरसाधारणट्ठा जोगसंधाणताए णवकोडीपरिसुद्धं दसदोसविप्पमुक्कं उग्गमुप्पायणासुद्धं इतराइतरेहिं कुलेहिं परकडं परिणिट्टितं विगतिंगालं विगतधूमं पिंडं सेनं उवधि चं गवेसमाणा संगतविणयोवयारसालिणीओ कल-मधुर-रिभितभासिणीओ संगत१५ गतहसित-भणितसुंदरथण-जहणपडिरूवाओ इत्थियाओ पासित्ता णो मणसा वि पाउब्भावं गच्छंति ॥३॥ १८५७. से कधमेतं विगतरागता ? सरागस्स वि य णं अविक्खहतमोहस्स तत्थ तत्थ इतराइतरेसु कुलेसु परकडं जीव रूवाई पासित्ता णो मणसा वि पादुभावो भवति ॥ ४॥ २० तं कहमिति ? - १८५८. मूलघाते हतो रुक्खो पुप्फघाते हतं फलं । छिण्णाए मुद्धसूईए कतो तालस्स रोहणं? ॥५॥ १. °वुत्ता पु० शुपा० ॥ २. °ल्ला अगारवा वव° पु० शुपा० ॥ ३. “पञ्चमहाव्रतधराः, 'घर'त्ति अपरित्याज्यम् , पुस्तकेषु तु न दृश्यते, तिगुप्तः” इत्यवचूरिः॥ ५. °यसंवुडा शु०॥ ५. °रजुत्ता शु०, अवचूर्या च ॥ ६. पावक° पु० शुपा० ॥ ७. से पु० शुपा०॥ ८. °साए दंतिदिए पु० शुपा०॥ ९. "गसंषणता णव पु०शुपा०॥१..च एसमाणा पु० शपा०॥ ११.जाव पडिरूवाई शु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy