SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ८. इलिभासियाई २१९ [सु. ४०-४२. मोक्खसंपत्तिमग्गो] १८५१. कम्मस्स संतई चित्तं सम्म नचा जिइंदिए। कम्मसंताणमोक्खाय समाहिमभिसंधए ॥४०॥ १८५२. दव्वओ खेत्तओ चेव कालओ भावओ तहा। निचानिच्चं तु विण्णाय संसारे सव्वदेहिणं ॥४१॥ १८५३. निचलं कयमारोग्गं ठाणं तेलोक्कसक्कयं । सव्वण्णुमग्गाणुगया जीवा पावंति उत्तमं ॥४२॥ एवं सिद्ध बुद्ध विरए विपावे दंते दविए अलंताती णो पुणरवि इचत्थं हव्वमागच्छइ ति बेमि॥ ॥ इइ चउवीसइमं हरिगिरिणामऽज्झयणं ॥२४॥ पंचवीसइमं अंबडऽज्झयणं [सु. १. पावकम्मायरणदोसा] १८५४. तए णं अंबडे परिव्वायए जोगंधरायणं एवं वयासी-" मणे मे विरई भो देवाणुप्पिओ ! गम्भवासाहि, कहं न तुमं बंभचारी?" तए णं जोगंधरायणे अंबडं परिव्वायगं एवं वयासी-" आरिया ! एहि या एहि ता आयाणाहि । जे १५ खलु हारिता! पावेहि कम्मेहिं अविप्पमुक्का ते खलु गम्भवासाहि रजति, ते सयमेव पाणे अतिवाति, अण्णेहि वि पाणे अतिवातावेंति, अण्णे वि पाणे अतिवाताते वा सातिजति समणुजाणंति; ते सयमेव मुसं भासंति० सातिजति समणुजाणंति; अविरता अप्पडिहँतपञ्चक्खातपावकम्मा मणुजा अंदत्तं०; अन्नं०, सातिजति समणुजाणंति; ते सयमेवे अब्बंभपरिग्गरं गिण्हंति मीसयं भणियव्वं जाव समणु- २० जाणंति, एवामेव ते अस्संजता अविरता अप्पडिहंतपच्चक्खातपावकम्मा सकिरिया १. थाणं शु०॥ २. बुद्ध... पुणरवि शु०॥ ३. विपावे० ॥२४॥ मु० ॥ ४. मणो शुपा०॥ ५. जाणंति जाव सयमेव अब्बंभ° पु० ॥ ६. "अविरता अप्रतिहताप्रत्याख्यातपापकर्मणो मनुजा इत्यतत्क्षणात् पठितव्यत्वादिहापास्यम्" इत्यवचूरिः॥ ७. °हताप शु०॥ ८. भदत्तं आदियंति...सातिज शु०॥ ९. मीसियं शु०॥ १०. °हताप शु०॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy