SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २१८ १० १५ २० पइण्णयसुत्ते [सु. २९-३९. पावकम्मफलनिरूवणाइउषएसो] १८४०. पावं परस्स कुव्वंतो हसए मोहमोहिओ । मच्छो गलं गतो वा 'विणिघायं न पस्सई ॥ २९ ॥ १८४१. परोवघायतल्लिच्छो दप्पमोहबलुद्धुरो । सीहो जरो दुपाणे वा गुणदोसं न विंदई ॥ ३०॥ १८४२. पचुप्पण्णरसे गिद्धो मोहमलपणोलिओ । दित्तं पावइ उक्कंठं वारिमज्झे व वारणो ॥ ३१ ॥ १८४३. सवसो पावं पुरा किच्चा दुक्खं वेएइ दुम्मई । आसत्तकंठपासो वा मुक्कधाहो दुहट्टिओ ॥ ३२ ॥ १८४४. चंचलं सुहमादाय सत्ता मोहम्मि माणवा । आइचरस्सित्त्ता वा मच्छा झिजंतपणिया ॥ ३३ ॥ १८४५. अधुवं संसिया रज्जं अवसा पार्वति संखयं । छिज्जं व तरुमारूढा फलत्थी व जहा नरा ॥ ३४ ॥ १८४६. मोहोदये सयं जंतू मोहंतं चैव वेसई । छिण्णकण्णो जहा कोई हसिज्जा छिन्ननासियं ॥ ३५ ॥ १८४७. मोहोदई सयं जंतू मंद मोहं तु खिंसई । हेमभूसणधारि व्वा जँहा लक्खाविभूसणं ॥ ३६ ॥ १८४८. मोही मोहीण मज्झम्मि कीलए मोहमोहिओ । गहीणं व गही मज्झे जहत्थं गहमोहिओ ॥ ३७ ॥ १८४९. बंधता निज्जरंता य कम्मं नऽण्णं ति देहिणो । वारिग्गाहघडीउ व घडिज्जंत निबंधणा ॥ ३८ ॥ १८५०. बज्झए मुच्चए चेव जीवो चित्तेण कम्मुणा । बद्धो वा रज्जुपासेहिं ईरियँन्तो पओगसो ॥ ३९॥ Jain Education International १. विणिग्वायं शु० ॥ २. मुक्कधाओ शु०, मूलस्थः पाठः शु० आदर्श पाठान्तरत्वेन दर्शितः ॥ ३. तत्तं वा पु० शुपा० ॥ ४. पाणियं पु० शुपा० ॥ ५. खिंसई शु० ॥ ६. जहाsलक्खवि शु० ॥ ७. इरिय पु० शुपा० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy