SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ८. इसि भासियाई १८५९. से कधमेतं १ – इत्थिमंहरुक्खणिदरिसणं, तेल्लांपाउधम्मं किंपागफलणिदद्दिसणं । से जधाणामते साकडिए अक्खं मक्खेज्जा ' एस मे णो भैज़िस्सति भारं च मे वहिस्सति', एवामेवोवमाए समणे णिग्गंथे छहिं ठाणेहिं आहारं आहारेमाणे णो अतिक्कमेति वेदणा-वेयावच्चे० तं चेव । से जधाणामते तुकार इंगाले अगणिकायं णिसिरेज्जा 'एस मे अगणिकाए णो विज्झाहिति जतुं च तावेस्सामि, ' एवामेवोवमाए समणे णिग्गंथे छहिं ठाणेहिं आहारं आहारेमाणे णो अतिक्कमेति वेदणा-वेयावच्चे, तं चेव । से जधाणामते उसुकारए तुसेहिं अगणिकायं णिसिरेज्जा 'एस मे अगणिकाए णो विज्झॉहिति उसुं च तावेस्सामि', एवामेवोवमाए समणे णिग्गंथे०, सेसं तं चैव ॥ ६ ॥ एवं से सिद्धेर्बुद्धे विरए विपाँवे दंते दविए अलंताती णो पुणरवि इच्चत्थं १० हव्वमागच्छति त्ति बेमि ॥ ॥ इइ पंचवीसइमं अंबड ऽज्झयणं ॥ २५ ॥ १८६०. छव्वीसइमं मायंगिज्जऽज्झयणं [सु. १ - ८. बंभणस्स पारमत्थिया वक्खा ] " कतरे धम्मे पण्णत्ते १ सव्वाउसो ! सुणेध मे । किंणा बंभणवण्णाभा युद्धं सिक्खति माहणा ॥ १ ॥ १८६१ . रायाणो वणिया जागे माहणा सत्थजीविणो । अंधेण जुगेणद्धे विपल्लत्थे उत्तराधरे ॥ २ ॥ १८६२. आंरूढो रायरहं अंडणीए युद्धमारभे" । Jain Education International सधामाई पिणिर्द्धति विवेता बैम्भपालणा ॥ ३ ॥ सूचितम्" इत्यवचूरिः । तेल्लपा पु० ॥ ३. भजिस्स शु० ॥ ५. उझातिस्सति पु० ॥ ६. बुद्धे... णो पुणरवि शु० ॥ ८. किण्णा शुपा० ॥ ९ आरूढा पु० शुपा ॥ १०. अडिणी' पि' पु० ॥ १२. बम्हपालणे ॥ शुपा० । बम्हपहु णेय ॥ षु० ॥ १. “महारु॰ शु०॥ २. " तैलपात्रधर्ममप्रमत्तगुणवर्णनगर्भे पञ्चचत्वारिंशाध्ययनस्य द्वाविंशे श्लोके ४. 'माणे वा णो पु० शुपा० ॥ ७. धिपावे० ॥ २५ ॥ पु० ॥ शुपा० ॥ ११. भे । धम्माइ २२१ For Private & Personal Use Only १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy