SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ८. इसि भालियाई १७८६. जम्मं जरा य मच्चू य सोको माणोऽवमाणणा । अण्णाणमूलं जीवाणं संसारस्स य संतती ॥ ५ ॥ १७८७. अण्णाणेण अहं पुव्वं दीहं संसारसागरं । जम्म- जोणिभयावत्तं संरिन्तो दुक्खजालकं ॥ ६ ॥ १७८८. दीवे पातो पयंगस्स, कोसियारिस्स बंधणं । किंपाकभक्खणं चेव, अण्णाणस्स णिदंसणं ॥ ७ ॥ १७८९. बितियं जरो दुपाणत्थं दिट्ठी अण्णाणमोहितो । संभग्गगातलट्ठी उ मिगारी णिधणं गओ ॥ ८ ॥ १७९०. मिगारी य भुयंगो य अण्णाणेण विमोहिता । गाहादंसणिवाणं विणासं दो वि ते गता ॥ ९॥ १७९१. सुप्पियं तणयं भद्दा अण्णाणेण विमोहिता । माता तस्सेव सोगेण कुद्धा तं चैव खादति ॥ १० ॥ १७९२. विण्णासो ओसहीणं तु संजोगाणं व जोयणं । साहणं वा वि विजाणं अण्णाणेण ण सिज्झती ॥ ११ ॥ [सु. १२. नाणमाहप्पपरूवणं ] १७९३. विण्णासो ओसहीणं तु संजोगाण व जोयणं । साहणं वा वि विज्ञाणं णाणजोगेण सिज्झती ॥ १२ ॥ एवं से सिद्धे र्बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इत्थं हव्वमागच्छति त्ति बेमि ॥ ॥ इइ एक्कवीसइमं गाहावइपुत्तिज्जं नामऽज्झयणं ॥ २१ ॥ १. सरंतो शु० । सरित्तो शुपा० ॥ २. 'जातसं पु० शुपा० ॥ ३. 'यारस्स पु० शुपा० ॥ ४. सेसुप्पयं व त पु० । सेसुपि शुपा० ॥ ५. सिज्झति शु० ॥ ६. विणासो पु० ॥ ७. सिज्झति शु० । सिज्झिस्सती पु० ॥ ८. बुद्धे० ॥ २१ ॥ पुत्र । बुद्धे... णो पुणरवि शु० ॥ Jain Education International २११ For Private & Personal Use Only १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy