SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २१२ बावीसइमं गद्दभीयनामऽज्झयणं [सु. १. बुद्धसरूवं ] १७९४. " पैरिसाडी कम्मे, अपरिसाडिणो बुद्धा, तम्हा खेल अपरिसाडिणो बुद्धा गोवलिप्पंति रणं पुक्खरपत्तं व वारिणा " दगभाले (? गद्दमे ) ण अरहता ५ इसिणा बुइतं ॥ १ ॥ इयत्ते [सु. २. धम्मस्स पुरिसपहाणत्तं ] १७९५. पुरिसादीया धम्मा पुरिसप्पवरा पुरिसजेट्टा पुरिसकप्पिया पुरिसपजोविता पुरिससमण्णागता पुरिसमेव अभिउंजियाणं चिट्ठति । से जहाणामते अरती सिया सरीरंसि जाता सैरीरंसि वड्डिया सरीरसमण्णागता सरीरं चेव अभि१० उंजियाण चिट्ठति, एवामेव धम्मा वि पुरिसादीया जाव चिट्ठेति । एवं गंडे वम्मीके थूमे रुक्खे वणसंडे पुक्खरिणी, णवरं पुढवीय जाता भाणियव्वा, उदगपुक्खले उदगं तव्वं । से जहाणामते अगणिकाए सिया अरणीय जाते जाव अरणिं चेव अहिभूय चिट्ठति, एवामेव धम्मा वि पुरिसादीया, तं चैव ॥ २ ॥ [सु. ३- १० इत्थिलाघवपरूवणं ] १५ १७९६. धित्तेसिं गामणगराणं जेसिं महिला पणायिका । ते यावि धिक्किया पुरिसा जे इत्थीणं वसंगता ॥ ३ ॥ १७९७. गाहाकुला सुदिव्वा व भावका मधुरोदका । फुल्ला व पउमिणी रम्मा वालक्कंता व मोलवी ॥ ४ ॥ १७९८. हेमा गुहा ससीहा वा, माला वा वज्झकप्पिता । सविसा गंधजुत्ती वा, अंतो दुट्ठा व वाहिणी ॥ ५ ॥ १७९९. गैरंता मदिरा वा वि, जोगकण्णा व सालिणी । णारी लोगम्मि विष्णेया जा होज्जा सँगुणोदया ॥ ६ ॥ २० १. 'इसिभासियसंगहणी' निर्देशानुसारेणैतदध्ययननाम स्वीकृतमस्ति ॥ २. अतः पूर्वे 'सिद्धि ' इत्यधिकः पाठः पु० प्रतौ ॥ ३. खलु परि° पु० शुपा० ॥ ४ सपवरा शु० ॥ ५. सरीरेण व 'शुपा० ॥ ६. अभिभोज' पु० ॥ ७. गडे शुपा० ॥ ८. उदगणेतव्वाणि । से पु० ॥ ९. भरणीं शु० । भरणी शुपा० ॥ १०. अभिभूय शु० ॥ ११. मालगी पु० ॥ १२. गरत्ता पु० शुपा० ॥ १३. समणो शुपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy