SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २१० एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं ५ हव्वमागच्छति त्ति बेमि ॥ ॥ इइ वीसइमं उक्कलणामऽज्झयणं ॥ २० ॥ परण्णयसुत्ते भवति]। से जहाणामते दड्ढेसु बीएसु एवामेव दड्ढे सरीरे । तम्हा पुण्णपावऽग्गहणा सुह- दुक्खसंभवाभावा सरीरदाहे पावकम्माभावा सरीरं डहेत्ता णो पुणो सरीरुप्पत्ती भवति ॥ ८ ॥ एकवीसइमं गाहावइपुत्तिज्जं नामऽज्झयणं [सु. १ - २. अण्णाणा हाणीए णाणा य लाहस्स निरूवणं] १७८२. 'णाहं पुरा किंचि जाणामि, सव्वलोकंसि" गाहावतिपुत्तेण १० तरुणेण अरहता इसिणा बुइतं ॥ १ ॥ (4 १५ २० १७८३. अण्णाणमूलकं खलु भो पुव्वें न जाणामि न पासामि नोऽभिसमावेमि नोऽभिसंबुज्झामि, नाणमूलाकं खलु भो ! इयाणि जाणामि पासामि अभिसमावेमि अभिसंबुज्झामि । अण्णाणमूलयं खलु मम कामेहिं किचं करणिजं, णाणमूल्यं खलु मम कामेहिं अकिञ्चं अकरणिज्जं, अण्णाणमूलयं जीवा चौउरंतं संसार जाव परियट्टयंति, णाणमूलयं जीवा चाउरंतं जाव वीयीवयंति । तम्हा अण्णाणं परिवज्ज णाणमूलकं सव्वदुक्खाणं अंतं करिस्सामि । सव्वदुक्खाणं अंतं किन्वा सिवमचल जाव सासतं अब्भुवगते चिट्ठिस्सामि ॥ २ ॥ [सु. ३-११. अण्णाणदोसपरूवणं] १७८४. अण्णाणं परमं दुक्खं, अण्णाणा जायते भयं । अण्णाणमूलो संसारो विविहो सव्वदेहिणं ॥ ३ ॥ १७८५. मिगा बज्झति पासेहिं, विहंगा मत्तवारणा । मच्छा गलेहिं सासंति, अण्णाणं सुमहन्भयं ॥ ४ ॥ १. बुद्धे० ॥ २० ॥ पु० । सिद्धेबुद्धे... णो पुणरवि शु० ॥ २. अतः पूर्वे 'सिद्धि' इत्यधिकः पाठः पु० प्रतौ ॥ ३. अहिसं शुपा० ॥ ४. चाउरंत जाव पु० ॥ ५. संसारं शु० ॥ ६. सासतं चिट्ठि° पु० शुपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy