SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ८. इसि भालियाई १७७५. से किं तं दंडुक्कले १ दंडुक्कले नामं जे णं दंडदितेणं आदिलमज्झऽवसाणाणं पण्णवणाए समुदयमेत्ताभिधाणारं ' णत्थि सरीरातो परं जीवो 'त्ति भवगतिवोच्छेयं वदति, से तं दंडुक्कले १ ॥ २॥ १७७६. से किं तं रज्जुक्कले १ रज्जुक्कले णामं जे णं रज्जुदितेणं समुदयमेत्तपण्णवणाए पंचमहब्भूतखंधमेत्ताभिधाणाई संसारसंसंतिवोच्छेदं वदति, से तं ५ रज्जुक्कले २ ॥३॥ १७७७. से किं तं तेणुक्कले ? तेणुक्कले णामं जे णं अण्णसत्यदिट्टंतगाहेहिं सपक्खुब्भावणाणिरए ' मम तेतै' मिति परकैरुणच्छेदं वदति, से तं तेणुक्कले ३ ॥ ४ ॥ १७७८. से किं तं देसुक्कले ? देसुक्कले णामं जे णं ' ॲत्थि न्नेस ' इति सिद्धे १० जीवस्स अकत्ता दिएहिं गाहेहिं देसुच्छेदं वदति, से तं देसुक्कले ४ ॥ ५॥ १७७९. से किं तं सव्वुक्कले ? सव्वुक्कले णामं जे णं सव्वतो सव्वसंभवाभावा णो तच्चं, 'सव्वतो सव्वहा सव्वकालं च णत्थि 'त्ति सव्वच्छेदं वदति, से तं सव्वुक्कले ५ ॥ ६ ॥ [सु. ७. नत्थिवायपरूवणं ] १७८०. उडूं पायतला अहे केसग्गमत्थका एस आतापज्जवे कसिणे तयपरियंते जीवे, एस जीवे जीवति, एतं तं जीवितं भवति । से जहा णामते दड्रेसु बीएसु ण पुणो अंकुरुप्पत्ती भवति, एवामेव दड्ढे सरीरे ण पुणो सरीरुप्पत्ती भवति । तंम्हा इणमेव जीवितं, णत्थि परलोए, णत्थि सुकड-दुक्कडाणं कम्माणं फलवित्तिविसेसे, णो पञ्चायंति जीवा, णो फुसंति पुण्ण-पावा, अफले कल्लाण - पावए ॥ ७ ॥ [सु. ८. नत्थिवायनिराकरणं ] १७८१. तम्हा एतं सम्मं ति बेमि – उडूं पाँयतला अहे केसग्गमत्थका एस आयाप[ज्जवे] क[सिणे] तयपरिर्तते एस जीवे, एस मैंडे, णो एतंतं जीवितं १. भगवति पु० शुपा० ॥ २. 'संसती' पु० शुपा० ॥ ३. " तेतमिति - एतदिति" इत्यर्थः । मम तं इति शु० ॥ ४. करण पु० शुपा० ॥ ५. “ अस्ति न्वेष" इत्यर्थः । अस्थिन्ते स पु० पा० ॥ ६. पात' पु० शुपा० ॥ ७. मडे, णा एसंतं पु० । मडे, णा एतं शुपा० ॥ प. १४ २०९ Jain Education International For Private & Personal Use Only १५ २० www.jainelibrary.brg
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy