SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ २०८ पइण्णयसुत्तेसु एगूणवीसइमं आरियायणऽज्झयणं [सु. १-६. अणारियकम्माइनिसेह-आरियकम्माइआयरणपरूवणा] १७६८. “सव्वमिणं पुराऽऽरियमासि" ओरियायणेणं अरहता इसिणा बुइतं ॥१॥ ५ १७६९. वजेजऽणारियं भावं कम्मं चेव अणारियं । अणारियाणि य मित्ताणि आरियत्तमुवट्टिए ॥२॥ १७७०. जे जणाऽणारिए णिचं कम्मं कुव्वंतऽणारिया(?यं)। अणारिएहि य मित्तेहि सीदति भवसागरे ॥३॥ १७७१. संधिज्जा आरियं मग्गं कम्मं जं वा वि आरियं । आरियाणि य मित्ताणि आरियत्तमुवट्ठिए ॥४॥ १७७२. जे जणा आरिया णिचं कम्मं कुव्वंति आरियं । __ आरिएहि य मित्तेहिं मुचंती भवसागरा ॥५॥ १७७३. आरियं गाणं साहू, आरियं साहु दंसणं । आरियं चरणं साहू, तम्हा सेवह आरियं ॥ ६॥ १५ एवं से सिद्ध बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि॥ ॥ इइ एगूणवीसइमं आरियायणऽज्झयणं ॥ १९ ॥ २० वीसइमं उकलणामऽज्झयणं [सु. १.६. पंच उक्कलभेया, तेसिं सरूवं च] १७७४. पंचें उक्कला पन्नत्ता, तं जहा—दंडुक्कले १ रज्जुक्कले २ तेणुक्कले ३ देसुक्कले ४ सव्वुक्कले ५॥१॥ १. अतः पूर्व सिद्धि' इत्यधिकः पाठः पु० प्रतौ ॥ २. आयरिया पु. शुपा०॥ ३. मुचंति शु० ॥ ४. सेवय शु०॥ ५. बुद्धे...णो पुणरवि शु० ॥ ६. विपावे अलंताती णो० ॥१९॥ पु० ॥ ७. अतः पूर्व 'सिद्धि' इत्यधिकः पाठः पु० प्रतौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy