SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ८. इसिमालियाई एवं से सिद्धे' बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ॥ ॥ इइ सत्तरसमं विदुणामऽज्झयणं ॥ १७ ॥ अट्ठारसमं वरिसकण्हणामज्झयणं [सु. १ - २. सावज - निरवञ्जाणं संसार - मोक्खनिरूवणं ] १७६६. अयते खलु भो जीवे वज्जं समादियति । से कहमेतं ? - पाणातिवाएणं जाव परिग्गहेणं अरति जाव मिच्छादंसण सल्लेणं वज्जं समइत्ता इत्थच्छेयणाई पायच्छेयणाई जाव अणुपरियहंति णवमुद्देसगमेणं । जे खलु भो ! जीवे णो वज्जं समादियति, से कहमेतं १, वरिसकण्हेण अरहता इसिणा बुइतं - पाणाइवातवेरमणेणं जाव मिच्छादंसणसल्लवेरमणेणं, सोइंदिय - १० तौ (तृ) णिग्गणं णो वज्जं समज्जिणित्ता हत्थच्छेयणाई पायच्छेयणाई जाव दोमणस्साई • वीतिवतित्ता सिवमचल जाव चिट्ठति ॥ १ ॥ * १७६७. सकुणी संकुपघातं च वरँत्तं रज्जुगं तहा । वारिपत्तधरो चैव विभागम्मि विहावए ॥ २॥ एवं से सिद्धे र्बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं १५ हव्वमागच्छति त्ति बेमि ॥ ॥ वरिसकण्हणामऽज्झयणं ॥ १८ ॥ १. सिद्धे० ॥ १७ ॥ पु० । सिद्धे बुद्धे... णो पुणरवि शु० ॥ २. अतः पूर्वे 'सिद्धि ' इत्यधिकः पाठः पु० प्रतौ ॥ ३. मायित्ता पु० ॥ ४. सवक' शु० ॥ ५. 'ता' इति प्राचीनपरम्परागतस्य पञ्चसंख्या निदर्शकस्य 'तृ ' इत्यक्षराङ्कस्य लिपिविकारः सम्भाव्यते ॥ ६. वातं पु० ॥ ७. वेरतं शुपा० । वेरन्तरज्जंगं ति वहा पु० ॥ ८. बुद्धे० ॥ १८ ॥ पु० । बुद्धे... णो पुणरवि शु० ॥ २०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy