SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २०६ ५ पइण्णयसुते १७५८. जेण बंधं च मोक्खं च जीवाणं गतिरागतिं । आयाभावं च जाणाति सा विज्जा दुक्खमोयणी ॥ २ ॥ " विदुणा अरहता इसिणा बुझतं । १५ १७५९. १० १७६१. १७६०. सम्मं कम्मपरिणाणं ततो तस्स विमोक्खणं । कम्ममोक्खपॅरिण्णाणं करणं च विमोक्खणं ॥ ४ ॥ [सु. ३-४ दिŚतपुरस्सरं कम्मक्खयउवायनिरूवणं] संम्मं रोगपरिणाणं ततो तस्स विनिच्छयं । रोगोसहपरिण्णाणं जोगो रोगतिगिच्छितं ॥ ३॥ [सु. ५- ६. सल-कम्मक्खयकारय सरूवं ] मम्मं ससल्लजीवं च पुरिसं वा मोहघातिणं । सल्लुद्धरणजोगं च जो जाणइ स सल्लहा ॥५॥ १७६२. बंधणं मोयणं चैव तहा फलपरंपरं । जीवाण जो विजाणाति कम्माणं तु स कम्महा ॥ ६ ॥ [सु. ७-९. सावञ्जजोगवञ्जणा-निरवज्ञ्जजोगसमायरणापरूवणं ] १७६३. सावज्जजोगं णिहिलं विदित्ता तं चैव सम्मं परिजाणिऊणं । तीतस्स णिंदाए समुत्थितप्पा सावज्जवुत्तिं तु ण सद्दहेजा ॥ ७ ॥ १७६४. सज्झायझाणोवगतो जितप्पा संसारवासं बहुधा विदित्ता । सावज्जवुत्तीकरणेऽठितप्पा णिरवर्जवित्ती उ समाहरेज्जा ॥ ८ ॥ Jain Education International १७६५. परकीयसव्वसावज्जं जोगं इह अज्ज दुच्चरियं णायरे अपरिसेसं, २० णिरवज्जे ठितस्स णो कप्पति पुणरवि सावज्जं सेवित्तए ॥ ९ ॥ १. सम्मं सरोग' पु० ॥ २. परिणाणं पु० ॥ ३. विणिच्छ शु० ॥ पु० शुपा० ॥ ५. परिणाणं पु० ॥ ६ समुट्ठित पु० ॥ ७ रणेऽकित पु० ॥ ९. भजनं शुपा० । भजन शुपा० । अज्झमग्गं दुच्छ' पु० ॥ For Private & Personal Use Only ४. योगो य तिगि शुपा० ॥ ८. 'जवत्ती www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy