SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ८. इसि भालियाई [सु. २. मणुण्णाऽमणुण्णसद्दाईसु राग-दोसनिसेहपरूवणं ] १७५३. तं कहमिति १ - मणुण्णेसु सद्देसु सोयविसयपत्तेसु णो सज्जेजा णो रज्जेज्जा णो गिज्झेज्जा णो मुज्झेज्जा णों' विणिघाय मावज्जेज्जा । मण्णुण्णेसु ससु सोत्तविसयपत्ते सज्जमाणे रज्जमाणे गिज्झमाणे मुज्झमाणे आसेवमाणे विप्पवहतो पावकम्मस्स आदाणाए भवति । तम्हा मणुण्णाऽमणुण्णेसु ससु सोयविसयपत्तेसु ५ णो सज्जेज्जा णो रज्जेजा णो गिज्झेज्जा णो मुज्झेज्जा णो आसेवमाणे वि[प्पवहतो.... भवेज्जा]। एवं रूवेसु गंधेसु रसेसु फासेसु । एवं विवरीएसु णो दूसेज्जा ॥ २ ॥ [सु. ३- ५ इंदियणियमणपरूवणं ] १७५४. दुहंता इंदिया पंच संसाराए सरीरिणं । ते च्चैव णियमिया संता जाणाए भवंति हि ॥ ३॥ १७५५. दुईते इंदिए पंच राग - दोसपरंगमे । कुम्मो विव सअंगाईं सए देहम्मि साहरे ॥ ४ ॥ १७५६. वण्ही सरीरमाहारं जहा जोएण जुंजती । इंदियाणि य जोए य तहा जोगे वियाणसु ॥ ५॥ सत्तरसमं विदुणामऽज्झयणं [सु. १२. महाविआसरूवं ] १७५७. “इँमा विज्जा महाविज्जा सव्वविज्जाण उत्तमा । जं विज्जं साहइत्ताणं सव्वदुक्खाण मुञ्चती ॥ १ ॥ एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इञ्चत्थं १५ हव्वमागच्छति त्ति बेमि ॥ ॥ इइ सोलसमं सोरियायणणामऽज्झयणं ॥ १६ ॥ १. णो विणी' पु० शुपा० ॥ २. सोतवि पु० ॥ ३. माणे सुमणो आसे पु० शुपा० ॥ ४. जो गि० णो मु० जो अण्णे वि० । एवं रूबेसु पु० शुपा० ॥ ५. बुद्धे० ॥ १६ ॥ पु० । बुद्धे... णो पुणरवि शु० ॥ ६. अतः पूर्वे 'सिद्धि' इत्यधिकः पाठः पु० प्रतौ ॥ Jain Education International २०५ For Private & Personal Use Only १० २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy