SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ८. इसि भासियाई १७१८. अकामए पव्वइए अकामते चरते तवं । अकामए कालगए 'सिद्धिं पत्ते अकामए ॥ ३ ॥ १७१९. सकामए पव्वइए, सकामए चरते तवं सकामए कालगते णरगे पत्ते । सकामए चरते तवं, सकामए कालगते – सिद्धिं पत्ते काम - ? ॥ ४ ॥ एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताई णो पुणरवि इत्थं ५ हव्त्रमागच्छति त्ति बेमि ॥ ॥ इइ चउदसमं बाहुकणामऽज्झयणं ॥ १४ ॥ पण्णरसमं मधुरायणिज्जणामऽज्झयणं [सु. १ - ३. दुक्खोदीरणाविस वत्तच्छं ] १७२०. “ सायादुक्खेण अभिभूते दुक्खी दुक्खं उदीरेति, असातादुक्खेण १० अभिभूए दुक्खी दुक्खं उदीरेति ? सातादुक्खेण अभिभूएँ दुक्खी दुक्खं उदीरेति, णो असातादुक्खेण अभिभूते दुक्खी दुक्खं उदीरेति ॥ १ ॥ १७२१. सातादुक्खेण अभिभूतस्स दुक्खिणो दुक्खं उदीरेति, असातादुक्खेण अभिभूयस्स दुक्खणो दुक्खं उदीरेति १ सातादुक्खेण अभिभूतस्स दुक्खणो दुक्खं उदीरेति । पुच्छा य वागरणं च ॥ २ ॥ 1 १७२२. संतं दुक्खी दुक्खं उदीरेति, असंतं दुक्खी दुक्खं उदीरेति ? संतं दुक्खी दुक्खं उदीरेइ, सातादुक्खेण अभिभूतस्स उदीरेति णो असंतं दुक्खी दुक्खं उदीरेइ ।” मधुरायणेण अरहता इसिणा बुइतं ॥ ३ ॥ २०१ Jain Education International [सु. ४. दुक्खविवागा] १७२३. दुक्खेण खलु मो ! अप्पहीणेणं जीए आगच्छंति हत्थच्छेयणाई २० १. सिद्धिपत्ते पु० शुपा० ॥ २. “ किं सिद्धिं प्रातः ? इति प्रश्नः । 'न' इत्युत्तरम्" इत्यवचूरिव्याख्या ॥ ३. बुद्धे... णो पुणरवि शु० । बुद्धे० ॥ १४ ॥ ० ॥ ४. अतः पूर्वे ' सिद्धि' इत्यधिकः पाठः पु० प्रत्तौ ॥ ५. °ति ? णो सातादुक्खेण इत्यवचूरिसम्मतः पाठः ॥ ६.९ जाव णो असाता' पु० शुपा० ॥ For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy