SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २०२ पइण्णयसुत्तेसु पादच्छेयणाई एवं णवमज्झयणगमएणं णेयव्वं जाव सासतं निव्वाणमन्भुवगता चिट्ठति, णवरं दुक्खाभिलावो ॥४॥ [सु. ५-३२. दुक्खमूलपावकम्मपरिहरणाइविसए वित्थरओ परूवणा] १७२४. पावमूलमणिव्वाणं संसारे सव्वदेहिणं । पावमूलाणि दुक्खाणि पावमूलं च जम्मणं ॥५॥ १७२५. संसारे दुक्खमूलं तु पावं कम्मं पुरेकडं । पावकम्मणिरोधाय सम्मं भिक्खु परिव्वए ॥ ६॥ १७२६. सभावे सति कंदस्स धुवं वल्लीय रोहणं । बीए संवुज्झमाणम्मि अंकुरस्सेव संपदा ॥७॥ १० १७२७. सभावे सति पावस्स धुवं दुक्खं पसूयते । णाऽसतो मट्टियापिंडे णिव्वैत्ती तु घडादिणं ॥८॥ १७२८. सभावे सति कंदस्स जहा वल्लीय रोहणं । बीयातो अंकुरो चेव धुवं वल्लीय अंकुरा ॥९॥ १७२९. पावघाते हतं दुक्खं पुप्फवाए जहा फलं । विद्धाए मुद्धसूईए कतो तालस्स संभवे ? ॥१०॥ १७३०. मूलसेके फलुप्पत्ती, मूलवाते हतं फलं । फलत्थी सिंचए मूलं, फलघाती न सिंचति ॥११॥ १७३१. दुक्खितो दुक्खघाताय दुक्खावेत्ता सरीरिणो । पडियारेण दुक्खस्स दुक्खमण्णं णिबंधैंई ॥१२॥ २० १७३२. दुक्खमूलं पुरा किच्चा दुक्खमासज्ज सोयती । गहितम्मि अणे पुल्विं अदइत्ता ण मुच्चइ ॥१३॥ १७३३. आहारत्थी जहा बालो चण्ही सप्पं च गेण्हती । तहा मूढो सुहऽत्थी तु पावमण्णं पकुव्वती ॥१४॥ १. संसारदु° पु०॥ २. णिवत्ती पु० शुपा० ॥ ३. व दुक्खं ॥ पावधाते पु० शुपा०॥ ४. छिंदाए पु० शुपा० ॥ ५. संभवो शुपा० ॥ ६. दुक्खतो(त्तो) पु० शुपा०॥ ७. धइ शुपा० ॥ ८. वण्ही पु० शुपा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy