SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २०० पइण्णयसुत्ते १७१२. संतमेतं इमं कम्मं, दारेणेतेणुवट्ठियं । १७१३. मूलसेके फलुप्पत्ती, मूलघाते हतं फलं । फलत्थी सिंचती मूलं, फलघाती ण सिंचती ॥ ६॥ ५ १७१४. लुप्पती जस्स जं अस्थि, णासंतं किंचि लुप्पती । संतातो लुप्पती किंचि णासंतं किंचि लुप्पती ॥ ७ ॥ १७१५. अत्थि मे तेण देति, नत्थि से तेण देइ मे । जइसे होज्ज ण मे देज्जा, णत्थि से तेण देति मे ॥ ८ ॥ णिमित्तमेत्तं परो एत्थ, मज्झ मे तु पुरेकडं ॥ ५ ॥ एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताई णो पुणरवि इच्छत्थं १० हव्वमागच्छति त्ति बेमि ॥ ॥ इइ तेरसमं भयालिनामऽज्झयणं ॥ १३ ॥ २० चउदसमं बाहुकणामऽज्झयणं [सु. १ - ४. इहलोय - परलोयासंसानि सेहोवएसो] १७१६. “ जुत्तं अजुत्तजोगं ण पमाण "मिति बाहुषेण अरहता इसिणा १५ बुइतं ॥ १ ॥ १७१७. अप्पणिया खलु भो ! अप्पाणं समुक्कसिय ण भवति बद्धचिंधे णरवती, अप्पणिया खलु भो ! य अप्पाणं समुक्कंसिर्यं समुक्कसिय ण भवति बद्धचिंधे सेट्ठी । एवं चेव अँणुयोये जाणह खलु भो ! समणा ! माहणा !, गामे अदुवा रणे, अदुवा गामे णो वि रणे, अभिणिस्सए इमं लोयं परलोयं पणिस्सए, दुहओ वि लोके अपतिट्ठिते । अकामए बाहुए मते त्ति । अकामए चरए तवं, अकामए कालगए णरकं पत्ते ॥ २ ॥ १. मूलस्से के पु० ॥ २. अस्थि मो (? सो) तेण [? मे] देति पु० ॥ ३. मे पु० विना ॥ ४. सिन्द्वे ० ॥ १३ ॥ पु० । सिद्धे बुद्धे... णो पुणरवि शु० ॥ ५ °सिया पु० शुपा० ॥ ६. °सिया ण भ° पु० शुपा० ॥ ७. अणुयोजे पु० ॥ ८. मते ति शु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy