SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ८. इसि भासियाई णो महापणं गच्छेजा " जण्णवक्वेण अरहता इसिणा बुइतं ॥ १ ॥ तं जहा१७०५. जहा कवीता य कविंजला य, गाओ चरंती इह पातरासं । एवं मुणी गोयरियप्पैविट्ठे, णो आलवे णो विय संजलेज्जा ॥ २ ॥ १७०६. पंचवणीमकसुद्धं जो भिक्खं एसणाए एसेजा । तस्स सुद्धा लाभा हणणाए विप्पमुक्कदोसस्स ॥ ३ ॥ १७०७. पंथाणं रूवसंबद्धं फलावत्तिं च चिंतए । कोहातीणं विवकं च अप्पणी य परस्स य ॥ ४॥ एवं से सिद्धे र्बुद्धे विरए विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं मागच्छति त्ति बेमि ॥ ॥ इइ बारसमं जण्णवक्कीयनामऽज्झयणं ॥ १२ ॥ तेरसमं भयालिनामऽज्झयणं [ सु. १ - ८. पराभिभवनिसेहपुत्रं लाइ ऽलाइविसए उदासीणयानिद्देसो ] १७०८. “ किर्मेत्थं णत्थि लावण्णताए” मेर्तज्ज्ञेण भयालिणा अरहता इसा बुइतं ॥ १ ॥ १७०९. णो हं खलु हो ! अप्पणो विमोयणट्ठताए परं अभिभविस्सामि, माणं माणं से परे अभिभूयमाणे ममं चेव अहिताए भविस्सति ॥ २ ॥ १७१०. आताणाए उ सव्वेसिं गिहिब्रूहणतारए । संसारवाससंताणं कहं मे हंतुमिच्छसि ? ॥ ३ ॥ १७११. संतस्स करणं णात्थि, णासतो करणं भवे । बहुधा दिट्ठे इमं सुट्टु णासतो भवसंकरो ॥ ४ ॥ १. पविट्टो पु० ॥ २. विपाकं शुपा० ॥ ३. बुद्धे... णो पुणरवि शु० । बुद्धे विरए० ॥ १२ ॥ पु० ॥ ४. किमहं णत्थि शु० विना ॥ ५. लावणताए पु० । लावण्णंताए शुपा० ॥ ६. मेतेज्जेण पु० विनां ॥ Jain Education International For Private & Personal Use Only १९९ १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy