SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ १९८ पइण्णयसुत्तेसु १६९७. तातीणं च खलु णत्थि एजणां वेयणा खोभणा घट्टणा फंदणा चलणा उदीरणा, तं तं भावं परिणामे ॥४॥ १६९८. ताती खलु अप्पाणं च परं च चाउरंताओ संसारकंताराओ तातीति ताई ॥५॥ [सु. ६-१०. सुगुरुमाहप्पाइ] १६९९. असंमूढो उ जो णेता मग्गदोसपरक्कमो । गमणिज्जं गतिं गाउं जणं पावेति गामिणं ॥६॥ १७००. सिट्टेकम्मो तु जो वेजो सत्थकम्मे य कोवियो । मोयणिज्जातो सो वीरो रोगा मोतेति रोगिणं ॥७॥ १० १७०१. संजोए जो विहाणं तु दव्वाणं गुणलाघवे । सो उ संजोगणिप्फण्णं सचं कुणइ कारियं ॥८॥ १७०२. विजोपयारविण्णाता जो धीमं सत्तसंजुतो । सो विजं साहइत्ताणं कजं कुणइ तक्खणं ॥९॥ १७०३. णिवतिं मोक्खमग्गस्स सम्मं जो तु विजाणति । राग-दोसे णिराकिच्चा से उ सिद्धिं गमिस्सति ॥१०॥ एवं से सिद्धे' बुद्धे विरए विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छति ति बेमि ॥ ॥ इइ एक्कारसमं मंखलिपुत्तणामज्झयणं ॥११॥ २. बारसमं जण्णवकीयणामऽज्झयणं [सु. १-४. लोएसणानिदेसपुव्वं गोयरचरियाऽऽयारोवएसो] १७०४. “जाँवता व लोएसणा तावता व वित्तेसणा, जावता व वित्तेसणा तावता व लोएसणा। से लोएसणं च वित्तेसणं च परिणाए गोपहेणं गच्छेजा, १. °णा। ताती खलु पु०॥ २. सिद्धक शुपा०॥ ३. सिद्धे० ॥११॥ पु०। सिद्धे बुद्धे... णो पुणरवि शु०॥ ४. 'जावता' इत्येतत्पूर्व 'आणचा' इत्यधिकः पाठः पु० शुपा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy