SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ८. इसिभा सियाई छटुं वक्कलचीरिणामज्झयणं [सु. १-१०. सच्छंदायरणनि सेहाइउवएसो] १६३९. “ तमेव उवरते मातंर्गसड्डे कायभेदाति आयति तमुदाहरे देवदाणवाणुमतं । तेणेमं खलु भो ! लोकं सणराऽमरं वसीकतमेव मण्णामि । तमहं "बेमि त्ति रयं । " वागलचीरिणा अरहता इसिण बुइतं ॥ १ ॥ १६४०. ण नारीगणासत्ते अप्पणो य अबंधवे । पुरिसा जतो वि वच्चह तत्तो वि जुधिरे जॅणे ॥ २ ॥ १६४१. णिरंकुसे व मातंगे, छिण्णरस्सी हुए विवा । गौणावग्गहपब्भट्ठे विविधं पवते परे ॥ ३ ॥ १६४२. णावा अकण्णधारा व सागरे वायुणेरिता । चंचला धावते णावा, सभावाओ अकोविता ॥ ४ ॥ १६४३. मुँक्कं पुष्पं व आगासे णिराधारे तु से णरे । दढसुंबणिबद्धे तु, विहरे बलवं विहिं ॥ ५ ॥ १६४४. सुत्तमेत्तगतिं चेव गंतुकामे वि से जहा । एवं लद्धा वि सम्मग्गं सभावाओ अकोविते ॥ ६॥ १६४५. जं तु परं णवएहिं, अंबरे वा विहंगमे । दढसुत्तणिबद्धे ति० सिलोको ॥ ७ ॥ १६४६. णांणावग्गहसंबंधे धितिमं पणिहितिंदिए । सुत्तमेत्तती चैव तथा साधू णिरंगणे ॥ ८ ॥ १६४७. सच्छंद गतिपयारा जीवा संसारसागरे । कम्मसंताण संबद्धा हिंडंति विविहं भवं ॥ ९ ॥ १. मतंग ' पु० ॥ २. बेमि विरयं इत्यवचूरिव्याख्यासम्मतः पाठः । बेमि । वियत्तवागल शु० ॥ ३. नारीगणपते तु भ' इति पु० प्रतौ प्रथमं चरणम् ॥ ४. जिणे शुपा० ॥ ५. पापग्गह शु०, अवचूरिसम्मतोऽप्ययं पाठः ॥ ६. सुक्कं पु० शुपा० ॥ ७. जे शुपा० ॥ ८. विहंगे ब° पु० शुपा० ॥ ९. णाणपग्गह शु० । णाणापग्गह शुपा० ॥ १ गतिं पु० शुपा० ॥। ११ तथा शुपा० ॥ Jain Education International For Private & Personal Use Only १८९ १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy