SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ १९० १० १५ परण्णयसुते १६४८. इत्थीऽणुगिद्धे वसए अप्पणी य अबंधवे । जतो विवज्जती पुरिसे तत्तो वि जुधिरे जणे । मण्णती मुक्कमप्पाणं, पडिबद्धे पलायते ॥ १० ॥ वियत्ते भगवं वक्कलैचीरि उँग्गतवेत्ति ॥ एवं सिद्धे बुद्धे विरते विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छत्ति बेमि ॥ ॥ इइ छटुं बक्कलचीरिणामज्झयणं ॥ ६ ॥ सत्तमं कुम्मापुत्तणामज्झयणं [सु. १-५. दुक्खतितिक्खाइउवएसो] १६४९. “ सव्वं दुक्खावहं दुक्खं, दुक्खं सऊसुयत्तणं । दुक्खी व दुक्करचरियं चरिता सव्वदुक्खं खवेति तवसा तम्हा अदीर्णेमणसो दुक्खी सव्वदुक्खं तितिक्खेज्जासि "त्ति कुम्मापुत्तेण अरहता इसिणा बुइयं ॥ १ ॥ १६५०. जणवादो ण ताज्जा अत्थितं तव -संजमे । समाधिं च विराहेति जे रिट्ठचरियं चरे ॥ २ ॥ १६५१. आलस्सेणावि जे केइ उस्सुअत्तं ण गच्छति । तेणावि से सुही होइ, किं तु (? नु) सद्धी परक्कमे ॥ ३ ॥ १६५२. आलस्सं तु परिण्णाए जाती - मरण - बंधणं । उत्तिमट्ठवरग्गाही वीरियातो परिव्व ॥ ४ ॥ १. विज्झविणे जणे शुपा० । वि जुविणे जणे पु० शुपा० ॥ २. 'लचीरे उग्गवते पु० ॥ ३. उवागते, उग्गवते शुपा० ॥ ४. बुद्धे... णो पुणरवि इञ्चत्थं हव्वमागच्छति त्ति बेमि ॥ शु० । बुद्धे० ॥ ६ ॥ पु० ॥ माणसो शु० ॥ ६. अच्छित्तं शु० । अत्थितं शुपा० ॥ ५ ७. टूचारियं शुपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy