SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ १८८ १५ परणयसुत्ते १६३३. सीलक्खरहमारूढो, णाण-दंसणसारथी । अप्पणा चेव अंप्पाणं जुदित्ता सुभमेहती ॥ २५ ॥ २० एवं से र्बुद्धे मुत्ते विरए विपावे दंते दविए अलंताती णो पुणरवि इत्थं हव्वमागच्छति त्ति बेमि ॥ ॥ इइ चउत्थं अंगेरिसिणामज्झयणं ॥४॥ १० १६३५. पुढविं आगम्म सिरसा थले किचाण अंजलिं । पंचमं पुप्फसालपुत्तज्झयणं [सु. १ - ५. माणचाग- अहिंसाइउवएसो] १६३४. माणा पैंच्चोतरित्ताणं विणए अप्पाणुवदंसए ।” पुप्फसालपुत्ते (( अरहता इसिणा बुइयं ॥ १ ॥ पाण- भोजन से चिच्चा सव्वं च सयणाऽऽसणं ॥ २ ॥ १६३६. णमंसमाणस्स सदा संती आगम्म वट्टती । ata -माणहीणस्स आता जाणइ पज्जवे ॥ ३ ॥ १६३७. ण पाणे अतिपातेज्जा, अलियाऽदिण्णं च वज्जए । ण मेहुणं च सेवेज्जा, भवेज्जा अपरिग्गहे ॥ ४ ॥ १६३८. कोध-माणपरिण्णस्स आता जाणति पजवे । कुणिमं च ण सेवेज्जा, समाधिमभिदं Jain Education International ॥ ५ ॥ एवं से बुद्धे विरएँ विपावे दंते दविए अलंताती णो पुणरवि इत्थं हव्वमागच्छति तिमि ॥ ॥ इइ पंचमं पुप्फसालपुत्तनामज्झयणं ॥ ५ ॥ १. अध्याणं चोदित्ता शु० ॥ २. बुद्धे मुत्ते० ॥ ४ ॥ हं० पु० । बुद्धे... णो पुणरवि शु० ॥ ३. " आङ्गीरसभरद्वाजाध्ययनम् । ” इत्यवचूरिंगतचतुर्थाध्यन समाप्तिसूचकपाठानुसारेणेदं 'अंगीरसज्झयणं' इति ज्ञायते ॥ ४. पच्चोत्तरि शुपा० ॥ ५. अतिवाते शुपा० पु० ॥ ६. बुद्धे... णो पुणरचि ० ॥ ७°ए पावओो० ॥ ५ ॥ ० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy