SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ८. इसि भासियाई १६२२. रं कल्लाणकारिं पि 'पावकार्रि 'ति बाहिरा । पावकोरिं पिते बूया 'सीलमंतो 'त्ति बाहिरा ॥ १४ ॥ १६२३. चोरं पिता पसंसंति, मुणी वि गरहिज्जति । ण से ईत्तावताऽचोरे, ण से इत्तावताऽमुणी ॥ १५ ॥ १६२४. णऽण्णस्स वयणाऽचोरे, णऽण्णस्स वयणाऽमुणी । अप्पं अप्पा वियाणात जे वा उत्तमणाणिणो ॥ १६॥ १६२५. जइ मे परो पसंसाति असाधुं साधु माणिया । न मे सा तायए भासा अप्पाणं असमाहितं ॥ १७॥ १६२६. जति मे परो वै गरहाति साधुं संतं णिरंगणं । f मे सक्कोस भासा अप्पाणं सुसमाहितं ॥ १८ ॥ १६२७. जं उलूका पसंसंति, जं वा णिंदंति वायसा । निंदा वा सा पसंसा वा वायू जाले व्व गच्छती ॥ १९ ॥ १६२८. जं च बाला पसंसंति, जं वा णिंदंति कोविदा | निंदा वा सा पसंसा वा पप्पा ति कुरुए जगे ॥ २० ॥ १६२९. जो जत्थ विज्जती भावो, जो वा जत्थ ण विज्जती । सो सभावेण सव्वो वि लोकम्मि तु पवत्तती ॥ २१ ॥ १६३०. विसं वा अमतं वा वि सभावेण उवट्टितं । चंद-सूरा मणी जोती तमो अग्गी दिवं खिती ॥ २२ ॥ १६३१. वदतु जणे जं से इच्छियं, किं णु कॅलेमि उदिण्णमप्पणो । भावित मम णत्थि एलिसे, इति संखाए ण संजलामऽहं ॥ २३ ॥ १६३२. अक्खोवंजणर्मादाय सीलवं सुसमाहिते । अप्पणा चैवमप्पाणं चोदितो वहते रहं ॥ २४ ॥ १. कारिं ति णं ब्रूया शु० ॥ २. एत्ताव' शुपा० ॥ ३. विग शु० ॥ पु० ॥ ५. वायु जा शु० ॥ ६. दिवा शु० ॥ ७. कालेमि पु० पु० शुपा० ॥ Jain Education International For Private & Personal Use Only ४. ण मे सा कोलए शुपा० ॥ ८. माताय १८७ ५ १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy